सदस्यसम्भाषणम्:Adhokshaj73

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रस्तावना[सम्पादयतु]

कस्य सम्वहन-शक्तिः वहका च निरोधका एव मध्ये अस्ति तस्य नामः सामिप्रावकः| एताः पदर्थानि विद्युत् उपकरणाः संशोधने बहुतः उपयुक्तः आसीत्| आधुनिक तन्त्रज्ननम् सामिप्रवहकेन विना न शक्यः| एताः अत्युपयुक्ताः अस्ति| एतेषाम् विद्युत् निरोधक शक्ति: तापमानस्य सह परिवर्धति| एतेषाम् ऊन तापमाने निरोधका इव उछ्छ् तापमाने वाहका इव च कार्यम् क्रीयन्ते|


निर्माण[सम्पादयतु]

एतानि वलुकेन उत्पादयथ| वलुकः स्वाभविक सामिप्रावकः अस्ति| स्वाभविक सामिप्रावकाः विना डोपिन्ग्ग् क्रियाः व्यर्थं| अन्य धतुवेन सह स्म्मिश्रन क्रियाः डोपिन्ग्ग् नामः| अन्य धात्वा आधरएण सामिवाहके द्वेणि प्रकाराः सन्ति| ते द्वयो प्रकारत् सम्भवेन डयोड् नाम एकं विद्युत् उपकरणम् उत्पदनं सम्भवः|


उपयोगः[सम्पादयतु]

तदनन्तरम् ट्रान्सिस्टर् नाम उपकरनम् कल्पितः| एते उपकरणानि तर्क क्रीयाणाम् करणाः उपयुक्तः आसीत्| शतकोठि ट्रान्सिस्टर् च एक लघु खन्डेन वर्धिताः अस्ति| तेन बहूनाम् क्रियाणाम् उपयुक्तः आसीत्| गणकयन्त्रे शतकोट्या एव सन्ख्ये सामिवाहकाः आसीत्| आधुनिक प्रपन्चम् सामिवाहकेन् विना प्रगत्या न शक्यः|

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Adhokshaj73&oldid=442543" इत्यस्माद् प्रतिप्राप्तम्