सदस्यसम्भाषणम्:Akshata1988

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- ॐNehalDaveND ११:५९, २९ नवम्बर २०१८ (UTC)

प्रयाणवर्णनम्[सम्पादयतु]

श्रीकृष्णः राजसूययागाय इन्द्रप्रस्थं गन्तुं निश्चितवान् । प्रयाणम् आरब्धम् । श्रीकृष्णेन सह सर्वे यादवाः ,परिजनाः,अन्तःपुरस्त्रियश्च प्रस्थिताः। द्वारकानगरात् श्रीकृष्णस्य प्रयाणम् । तन्नगरं मनोहरम् । नगरस्य मार्गेषु रत्नानां राशिरेवासीत् । द्वराकानगरं सुमुद्रतीरे अस्ति । समुद्रतीरमार्गेण श्रीकृष्णस्य प्रयाणम् । ततस्ते सर्वेऽपि रैवतकपर्वतस्य समीपम् आगतवन्तः। स पर्वतोऽपि रमणीय एव । पर्वतस्य सौन्दर्यं पश्यन्तस्ते सर्वेऽपि तत्रैव जलक्रीडासु मग्ना अभवन् । ततः सर्वे ते प्रयाणं कुर्वन्तो यमुनानदीसमीपम् आगच्छ्न् । यमुनां तीर्त्वा ते इन्द्रप्रस्थात् बहिरागताः । ।

    श्रीकृष्णस्य आगमनवृत्तान्तः  राजधान्यां प्रसृतः । युधिष्ठिरो महान्तम् आनन्दम् अनुभूतवान् । परिवारसहितस्य श्रीकृष्णस्य स्वागताय स राजा अनुजैः सह सहसा प्रस्थित: । इन्द्रप्रस्थनगरस्य बहिर्भागे  श्रीकृष्णपरिवारः युधिष्ठिरपरिवारश्च अमिलतः । श्रीकृष्णो रथादवतीर्य युधिष्ठिरं नमस्कृत्वान् । युधिष्ठिरोऽपि श्रीकृष्णं प्रीत्या आलिङ्गितवान् । ततः सर्वेऽपि  यागमण्डपं प्रति प्रस्थिताः। लगूक्ति प्रयोगाअन्तरे सह् कलू प्रेष्तयति वा न इति  वक्
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Akshata1988&oldid=440631" इत्यस्माद् प्रतिप्राप्तम्