सदस्यसम्भाषणम्:Anagha Rao 1910479/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम परिचयः[सम्पादयतु]

मम नाम अनघा राव् इति | अहम् अष्टादशा (१८) वर्षः | अहम् पूर्वमाघ मासे विंशति दिवसे आजात | अहम् बेङ्गलूरु नगरे जयनगर चतुर्थः विभागे वसामि | मम गृहे अतीव रमणीयं भवति | अहम् सदनिका अन्तरे निवसामि | तत्र मम गृहे समीपे मम मित्राः निवसामि | अहम् मम पितरौ सह निवसामि | मम गृहे चत्वारः जनाः अस्ति | मम पितः नाम रथन् कुमार् राव् इति | सः तन्त्रांशविधानशास्त्रमं कार्यं करोति | च मम पितः सुन्दरः भवति | मम माता नाम वनिता राव् इति | सा गृहिणी इति | सा मम विध्याभ्यासे अपि सहायं करोति च मम माता सुन्दरी भवति | मम सहोदरः नाम धीरज् राव् इति | सः यान्त्रिकतन्त्रज्ञः कार्यं करोति | सः अतीव बुद्धिमान् अस्ति | मम सखी नाम दीक्षा येस् भट् इति | सा औषधविज्ञानं, येम्। येस्। रामैय महाविद्यालये पटामि | मम सखे अथीव निपुणः भवति | अहम् विध्याभ्यासायं कुमारन्स् शाला - महाविद्यालये अपटत् तत् शाला बेङ्गलूरुनगरे अस्ति | अथ अहम् बि। काम् पटामि | मम जीवनम् रमणीयम् भवति च अहम् सुखिनो भवन्ति इति|

मम हव्यासः[सम्पादयतु]

अहम् अन्ल्प हव्यासः करोमि | एतत् अहम् वल्लकन्दुकं , शिक्यकन्दुकम् च चतुरङ्गम् क्रीडामि |अहम् चित्रलेखनम् इच्छामि | मम प्रियम् वर्णम् कालवर्णम् | अहम् क्रीडाक्षेत्रे प्रसिद्धं भवितुम् इच्छामि | च अहम् अनल्प प्रतियोगिताम् प्रतिपन्न | अहम् कर्नाटिक् सङ्गीतम्-हिन्दुस्थानि सङ्गीतम् इच्छामि | अहम् प्रतिदिनम् अभ्यासम् करोति | मम चेतः शांतम् भवति इति |

मम लक्ष्यं[सम्पादयतु]

अहम् मम देशरक्षणम् करोतु इच्छामि | अहम् ऍ|ऍ|म् अहमदाबाद् नगरे विध्याभ्यासम् पूर्णं कर्तुं गन्तुं इच्छामि | अनेन मम जीवनम् सफलम् भवति | तथा च मम पितृन् सन्तोषं दृष्टुं इच्छामि | अहम् कुशली भवतु इच्छामि |

http://sanskrit.changathi.com/ https://spokensanskrit.org/