सदस्यसम्भाषणम्:Ankush1810175/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सालुमरद थिमाक[सम्पादयतु]

— Wikipedian —
नाम सालुमरद थिमाक
जन्म १/०१/१९१२
तुमुकुरु
राष्ट्रियत्वम् भरतिय
देशः भारत
निवासः कर्नातक

सा गुब्बि तलौके, तुमुकुरु मण्डले कर्नातक रज्य जनति।सा १/०१/१९१२ दिनन्के जन्म।सा जननि विजयाम्मा च।सा पति बिकालु चिक्कैह च।सालुमरद थिम्मक्क प्रसिद्ध श्रुति आलद मरद तिमक्क अस्ति।सा प्रसिद परिसर रक्षन कर्यकर्थ च।स ३८५ वटवृक्ष विरोपित च।सा ८००० वृक्षक विरोपित च।सा पद्म ष्रि पुरस्कर उपपादित। तिम्मक्काया ग्रामस्य समीपे कतिपय मत्र न्यग्रोध व्रूक्ष सन्ति।तिम्मक्का तथा तस्याः पति भुमिं खनित्व वुक्षकानि आरोपयतः।प्रथमवर्षे दश व्रूक्षकानि आरोपितानि,एतानि कुदूरग्रामस्य पज्च किलो मिटर् दूरानुगते स्यापितानि।द्वितिय वर्षे पज्चदश तथा विंशाति व्रूक्षकनि त्रतिया वर्षे आरोपितानि।सा स्वस्य अल्पसंपादनया व्रूक्षक-आरोपयणं कूतवती।आससौ दंपति जमसेचनं कर्तुं चतुष्कुम्भे जमं चतुः किलो मिटर् दूरात् आनयतः स्म।व्रूक्षकाणां पशुखादनात् रक्षणार्थं,कण्टकपह्कि क्रुतवन्त।वषकले एव व्रूक्षकनि आरोपितवन्तः यतः व्रूक्षवर्धनाय भूयिषू जल लभ्यता वर्तते।त्रिशतोन्तरचतुरशीति व्रूक्षकानि एकं आरोपितानि,एतेषां मुल्यं पज्चदशं लक्ष रुप्यकापि भवति।कर्नाटाक राज्यशासनं व्रूक्षकानां व्यवस्यापन भवति।

उल्लेख[सम्पादयतु]

[१]

  1. [Saalumarada_Thimmakka],सालुमरद थिमाक.