सदस्यसम्भाषणम्:Benlion1998/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मलाला युसुफजई (१२ जुलै, १९९७)[१] पाकिस्थानस्य खैबर् पख्तून्ख्वा राज्यस्य 'स्वात्' मण्डलस्य मिङ्गोराग्रामस्य शालाविद्यार्थिनी, शिक्षणकार्यकर्त्री च । तालिबान्-सङ्घटनेन 'स्वात् खाता'याः बालिकाभिः विद्यालयः न गन्तव्यः इति नियमः कृतः विद्यते । तस्य प्रदेशस्य बालिकानां शिक्षणाय, महिलाधिकारपरसङ्ग्रामाय च सा प्रसिद्धा अस्ति । २०१३ तमे वर्षे चिन्तनस्वातन्त्र्याय सखरोव्-प्रशस्तिः प्राप्ता मलालया ।[१] [२] २०१४ तमस्य वर्षस्य नोबेल्-शान्तिप्रशस्तिः भारतबालाधिकारयोद्धारेन कैलाशसत्यार्थिना सहा प्राप्ता अस्ति २००९ तमस्य आरम्भे स्वीये द्वादशे वयसि बि बि सि निमित्तं गुप्तनाम्ना तया स्वीयः अभिप्रायः सामाजिकजालपुटे प्रकाशितः । तस्मिन् सा तालिबान्-शासने स्वीयं जीवनं कथमस्ति इति वदन्ती बालिकानां शिक्षणविषये स्वीयाभिप्रायान् लिखितवती अस्ति २०१२ तमस्य वर्षस्य अक्टोबर्-मासस्य ९ दिनाङ्के शालायानतः गृहं प्रति आगमनावसरे तालिबान्-भूषुण्डीधारिणः तस्याः मारणाय तस्याः शिरसि कण्ठे च गोलास्त्रं प्रयुक्तवन्तः । [५] प्रज्ञाहीनायाः तस्याः स्थितिः विषमा आसीत् । केषाञ्जन दिनानाम् अनन्तरं अमेरिकादेशीयं चिकित्सालयं प्रति सा चिकित्सायै प्रेषिता । तस्याः मारणाय प्रयत्नं विरुद्ध्य पाकिस्तानस्य ५० यवननेतृगणेन आदेशः (फत्वा) घोषितः । किन्तु तालिबानसंस्थया पुनरुच्चरितं यत् 'अस्माभिः मलालायाः तस्य पितुः च मारणं करिष्यते' इति । यवनबालिकानां शिक्षणाधिकाराय प्रयत्तमानायाः पाकिस्तानस्य बालिका 'मलाल युसुफजई' विश्वस्य १०० चिन्तकानाम् आवल्यां षष्ठे स्थाने विद्यते । तस्याम् आवल्यां प्रथमस्थाने वर्तते मयन्मार्-देशस्य प्रजाप्रभुत्वपरान्दोलनस्य नेत्री अङ्ग सान् सू की । विदेशीयनीतिसम्बद्धपत्रिकया सज्जीकृतावल्यां पञ्चमस्थाने विद्यते अमेरिकायाः मैक्रोसाफ्ट्-संस्थास्थापकः बिल् गेट्स्, सप्तमे स्थाने विद्यते अमेरिकादेशस्य अध्यक्षः बराक् ओबामा । २०१३ तमस्य वर्षस्य जुलैमासस्य १२ दिनाङ्के मलालायाः १६ जन्मदिने, जगति सर्वैः शिक्षणप्राप्तेः आवश्यकतायाः विषये युनैटेड् नेषन्स्-मध्ये भाषणम् अकरोत् । इयं घटना 'मलालादिनम्' इति घोषितं जातम् [२]। इदं तस्याः प्रथमं सार्वजनिकभाषणम् आसीत् <। [६] तस्यां सभायां विश्वस्य विविधभागेभ्यः आगताः पञ्च शताधिकाः शिक्षणतज्ञाः आसन् । [७] भयोत्पादकैः चिन्तितं यत् ते मम लक्ष्यं महत्त्वाकांक्षाः च परिवर्तयिष्यन्ति इति किन्तु न किञ्चित् परिवर्तितम् अस्मात् ऋते - मयि विद्यमानाः दौर्बल्य-भय-असहायकताः निर्गताः । शक्तिः, बलं, विश्वासाश्च संवर्धिताः ..... अहं कस्यापि विरुद्धं नास्मि, तालिबानस्य अन्यस्य भयोत्पादकगणस्य विषये व्यक्तिगतद्वेषेन वा किमपि भाषितुम् उद्युक्ता नास्मि अहम् । प्रत्येकस्य शिशोः शिक्षणाधिकारविषये प्रतिपादनाय स्थितास्मि । तालिबानगणस्य अन्यभयोत्पादकगणस्य पुत्राणां पुत्रीणाञ्च शिक्षणविषये आसक्ता अस्मि अहम् ।

References

  1. https://www.theguardian.com/world/2012/oct/12/malala-yousafzai-fatwa-gunmen-pakistan
  2. https://tribune.com.pk/story/773258/malala-yousafzai-shares-nobel-peace-prize-with-indian-activist