सदस्यसम्भाषणम्:Bhavana.cbz/रघु-दीक्षित्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रघु दीक्षित्

    रघु दीक्षित् महोदयः नव वम्शीक विषिष्ट सङ्गीत संयोजकः,गायकः। स्वयंप्रेरित गायकः गानानि संयोजित स्म। कश्चित् इन्डी-पाप् नामक वर्गीकरण रीत्या तस्य सङ्गीत साधनः प्रचलति स्म। तस्य जन्मस्थलः महिसुरपुरी (मैसूरु),जन्मदिनान्कः ११-११-१९७४। रघुदीक्षित् पूर्णनामदेयः रघुपति द्वरकानाथ दीक्षित् इति।

मानसगङोत्रि विश्वविध्यालये जीवरसायनशास्त्रे स्नातकोत्तर पदवी प्राप्तवान्। भरतनाट्य विषये विद्वांसः। चिरकालं अन्तरराष्ट्रीय संस्थायां कार्यं कृत्वा तदनन्तरं सतक्षेत्रे सङ्गीत सरस्वति सेवायां अर्पितवान्। अविरत साधन फलात् जागतीक अन्तरराष्ट्रीय वेदिकायां बहुप्रतिभावंत नववाग्ययकारः इति प्रशंसितवान्। साङ्लैन्स् नामक सम्स्थेपि विश्वविख्यात प्रशस्ति प्राप्तवान्।

कार्यक्षेत्रः

दीक्षितस्य स्वयंघोषित सङीतघुच्चः प्रसिद्ध सङ्गीत निर्देशक द्वय विशाल्-शेखर् महोदयेन प्रारभितवान्। रघुदीक्षित प्रथम कलाविदः अस्मिन् नूतन सङीतघुच्चः आसन्। यु.के. प्रवाससमये दीक्षितः मित्रवृन्दसहायेन 'जग् चङ्गा'द्वितीय सङ्गीतघुच्चं दिनाङ्के २३-११-२०१३ आरम्भितवान्। तस्य सङ्गीतघुच्चः हिन्दी,कन्नड,तमिल् इत्यादि अष्टशाखायाः आसीत्। सः सैको नामक कन्नड चलनचित्रस्य सङ्गीत निर्देशकः २००८ वर्षे अभवन्। बालिवुड् चलनचित्रेपि क्विक् गन् मुरुगन् नामक गानः तस्य नाम सन्ति। जस्ट् मात् मातल्लि,कोटे,ह्यापि न्यू इयर् च चित्रेपि तस्य सङ्गीत निर्देशनः।

अमेरिका,रष्या,कोरिया,जपान्,हाङ्ग्काङ्ग् इत्यादि देशेपि सङ्गीतः 'दी रघु दीक्षित् प्रोजेक्ट्मू' मूलकेन प्रचारितवान्।