सदस्यसम्भाषणम्:Bhavya1810185/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ऍन्ड् देन् देर् वर् नन्- अगाथा क्रिस्टी

ऍन्ड् देन् देर् वर् नन्  
Agatha Christie
लेखकः अगाथा क्रिस्टी
मूलशीर्षकम् टेन् लिट्टिल् निग्गर्स्
भाषा आङ्ग्लभाषा
प्रकारः रहस्य
प्रकाशकः कोलिन्स् क्रैम् क्लब्
प्रकाशनतिथिः ६ नवम्बर् १९३९
पृष्ठसङ्ख्या २७२
पूर्ववर्ती मर्डर् इस् ईजी
उत्तरवर्ती सेड् सिप्रेस्स्

पुस्तक परिचयं[सम्पादयतु]

"ऍन्ड् देन् देर् वर् नन्" एकं रहस्य मयी कथा अस्ति। एषा कथाया: लेखिका अगाथा क्रिस्टी। अयं पुस्तकं अगथाया: पुस्तकेषु सर्वोत्तमम् इति मन्यते। इदं नवनम्बर मासस्य षष्ठ: दिने १९३९ तमे वर्षे कोलिन्स् क्रैम् क्लब् इति प्रचारकेण "टेन् लिटिल् निग्गर्स्" इति प्रचारित:।

कथा सारं[सम्पादयतु]

कथा इति यत्, आगस्त माहे १९३० तमे वर्षे अष्ट जना: एकं निर्मित द्वीपं आगच्छन्ति। एतत् इग्लैन्ड् प्रदेषस्य समीपम् आसीत्। ते सर्वे प्रत्येकस्मिन् आह्वानेन आगता:। ते थोमस् इति एक पाचकं तथा इथेल् रोजर्स् इति सेविका मिलति, अपि तु पाचकसेविके अवदताम् यत्, इयम् कार्यक्रमस्य निमन्त्रका: उलिक् नोर्मेन् ओवेन् तथा उना नेन्सी ओवेन् इति। तदनन्तरम्, पाचिका वदति यत् निमन्त्रका: द्वीपे न आगताह, परन्तु निर्देशानि अददत्। इदम् श्रुत्वा सर्वेभ्य: मनसि सन्देहम् उत्पन्न:। सर्वे जनयो: शयनप्रकोष्ठे "टेन् लिट्टिल् निग्गर्स्" इति काव्यं भित्ते बद्धं। अपि तु भोजन उत्पीठिकां दश प्रतिमा: सन्ति। "टेन् लिट्टिल् निग्गर्स्" इति कव्ये दश बलकयो: मृत्यु करणं वर्णित:। अष्ट अतिथ्यो: मृत्यु अपि तत् अनुक्रमे एव मृत्युम् प्राप्नुवन्ति। प्रथमम्, एन्थोनी जेम्स् मार्स्टन् इति व्यक्ति विष कारणम् उपमृत। अग्रिम दिने एथेल् रोजर्स् इति महिला निद्रायाम् एव मृत्युं प्राप्तवति। तत् महाह्ने जेनरल् जोन् गोर्डन् मेकर्थर् इति सैनिक: अपि शिरसि क्षति कारणे उपमृत। अग्रिम दिने थोमस् रोजर्स्, सेवक काष्ठ छेदनं कुर्वन् उप मृत। तदनन्तरं एमिलि ब्रेन्ट् इति महिला, विष कारणेन उपमृत। तत् प्श्चात् जस्टिस् लारेन्स् जोन् वार्ग्रेव् इति विचारज्ञ गोलिकास्त्रेण मृत:। तदनन्तरम्, विल्लियम् हेन्री ब्लोर् इति आरक्षक: शिरसि क्षति कारणे उपमृत। तदनन्तरम् आर्म्स्ट्रोङ्ग् इति चिकित्स: समुद्र तटे अजीव उपलब्ध:। तत् पश्चात्, वेरा एलिजबेथ् फिलिप् लोम्बार्ड् इति पुरुषं प्रहत, तथा सा आत्माहत्या क्रुतवति। तथा सर्वे म्रुत्युम् प्राप्नुवन्ति।

ऍन्ड् देन् देर् वर् नन् (१९४५) सिनेमा, टेन् लिट्टिल् इन्डियन्स् (१९६५) सिनेमा, गुम्नाम् (१९६५) भारतीय सिनेमा, नडु इरविल् (१९७०) तमिल् सिनेमा, आटगारा (२०१५) कन्नडा सिनेमा, इत्यादिन:।

प्रेरणा[सम्पादयतु]

इदं पुस्तकं, ग्वेन् ब्रिस्टो नाम् लेखकेन् लिखित "द इन्विसिबल् होस्ट्", इति पुस्तकेन प्रेरित:।

पात्रा:[सम्पादयतु]

ऍन्थोनी जेम्स् मार्स्टन्, इथेल् रोजर्स्, जेनेरल् जोन् गोर्डेन् मेकर्थर्, थोमस् रोजर्स्, एमिली ब्रेन्ट्, एड्वर्ड् एम्स्ट्रोङ्ग्, हेन्री ब्लोर्, फिलिप् लोम्बार्ड्, वेरा क्लेथ्रोन्, जोन् वोर्ग्रेव्, ऐसेक् मोरिस्, फ़्रेड् नेरेकोट् तथा थोमस् लेग्ग्।

उल्लेखानि[सम्पादयतु]

https://en.wikipedia.org/wiki/And_Then_There_Were_None#Adaptations

https://en.wikipedia.org/wiki/And_Then_There_Were_None_(1945_film)

https://en.wikipedia.org/wiki/Ten_Little_Indians_(1965_film)

https://en.wikipedia.org/wiki/Gumnaam

https://en.wikipedia.org/wiki/Nadu_Iravil

https://en.wikipedia.org/wiki/Aatagara https://en.wikipedia.org/wiki/Agatha_Christie