सदस्यसम्भाषणम्:Bhavyashree1810383/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम भव्याश्री ईल्नगोवन । अहम बेगलूरू नगरे जन्मनि । मम जन्मदिनम् २५ सितंबर् २००१। मम मातृभाषा तमिल अस्ति।

परिवार: - मम् पितु: नाम अर. ईल्नगोवन अस्ति। स: अभियन्ता अस्ति। मम मातृ: नाम मलिक ईल्नगोवन अस्ति । स: उत्तम गृहिणी । मम पितो: हव्यास: पुस्तक पठनम् ,पाचनम अस्ति। मम मातृ: हव्यसा पाचनम् ,पुस्तक पठनम,गायनम च। मम भगिनी नाम लावण्य ईल्नगोवन ।स: ए.ए.टी समस्ते पठति । स: हव्यसा पाचनम्, चित्रलेखनम्, गायनम् च। अस्मान शोभन परिवार: । अस्माकं परिवारे सर्वे तमिल ,कन्नड, हिंदि, आङ्गल भाषासु वदानि ।मम कुटृम्बे चत्वारी सद्स्याः सन्ति।

मम हव्यासानि:- गीतं, क्रीडातु , चित्रलेखनम, नत्यतु, पांडुचित्र् कर्षति,पुस्तक् पठनम्,आलिख्य्,पाचनम् बहु रोचते। मम प्रिय क्रीडा पादकन्दकक्रीडा अस्ति । मम इष्टतम विषय लेखाकंन , गानिताम च् ।मम इष्टतम वर्ण नीलः । मम अन्य देशम् द्र्ष्टुम इच्छन्ति। मम भाग्यवत् गण त्रि सन्ति । मम इष्टतम् स्थालम् घर्मस्थाला ।

विघाभ्यासः- अकृं पौढशाला विघाभ्यासः केन्द्रिया विघालय् (यण. ए. यल्) विघालये पूरितवती। द्शमे कक्षायाम् अहम् ९.४ (सिजिपिए) प्राप्तवती । तदनन्तरम् तत्रै पदषीपूर्व् कक्षामपि प्राप्तवती। अहम् ९४% शतम् प्राप्ता । तदनन्तरम् अहम् " क्राइस्ट " इति विशवविघालय् गच्छामि। एतत​् मम बहु मह्त् आशां आसीत् । अत्र् अहम् " बि.कोम्" इति क्षेत्रे पठामि।मम अनेकानि मित्राणि सन्ति । तस्याः नाम् दीप्ति, शिवानि, काव्या ,महालक्ष्मि, पूजा , प्रिता, मेधा, पल्ल्वी, तेज्सविनी , त्रिषिका, प्रिन्सि, उमा,रम्या,रुपा, प्रिया , सुप्रिया च् । मम प्रिय् अनेकानि अध्यापिकः नाम् :- रमा नाय्र् , नलनी माधवन्, अर्.जी. भत्त्, रवि, सुनिल्, अनुशा, अरुना,नागलक्ष्मि, सुरेश च। मम शला मम गुहेन् बुह् समीपः आसीत्। तद्थर्म अहम् मम मित्रोः सह् अघिक् कालं अयितः। मम आचार्या मा बहु प्रशासा कृतवन्तः। मम मातापितरौ अपि गर्वित् भाविनवन्तः। शालायाम् अहम् वादविवदे प्रशनमञ्चे च् अन्य् कार्यक्रिमे पुरस्कार् प्राप्तवती। अहम् मम शाला जीवनं बहु सुखयेन् व्यामिता। अत्र् जीवनं अतीव् कष्टम अस्ति। अहम् मम शला जीवंन् , समवस्त्र् च् स्मरामि । मम गम्यं व्यव्हार् क्षेत्रे उत्तम् क्षेणी प्राप्तयितुम्।