सदस्यसम्भाषणम्:Charan raj 2015/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अनुनासिकप्रयोगः[सम्पादयतु]

नमस्ते महोदय !

संस्कृतविकिपीडिया-जालस्थाने भवान् उत्तमं कार्यं कुर्वन् अस्ति । अतः संस्कृतभाषायाः मूल्यवर्धनाय संस्कृतभाषायाः अनुनासिकवर्णानाम् अपि प्रयोगः करणीयः । तेन संस्कृतभाषायाः शुद्धिः, प्रगतिः च भवति । यथा - शब्दे अनुस्वारस्य परे कवर्गः (क ख ग घ), चवर्गः (च छ ज झ), टवर्गः(ट ठ ड ढ), तवर्गः (त थ द ध), पवर्गः (प फ ब भ) च स्यात्, तदा अनुस्वारस्य स्थाने क्रमशः ङ्, ञ् , ण् , न् , म् इति योज्यताम् । इतोऽप्यधिकं साहाय्यार्थं सम्भाषणपृष्ठेन वा ई-सन्देशेमाध्यमेन मम सम्पर्कं कुरुताम् । Udit Sharma (चर्चा) ०५:३०, ८ जनवरी २०१६ (UTC)[उत्तर दें]