सदस्यसम्भाषणम्:Darshanam

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

महोदय, भवता कृतः उद्योगः मूल्यवान् अस्ति। परन्तु तत्र किञ्चित् विभ्रमो वर्तते। भवता अत्र मूलपाठाः (मूलग्रन्था वा) लिख्यन्ते। तदत्र न अपेक्ष्यते। विकिपीडियायां मूलग्रन्थानां विषये लेखाः (ये तु तेषां परिचयः ददति) अपेक्षिताः। मूलपाठः दातुम् इष्यते चेत्, तदर्थं Wikisource (विकिस्रोतः) इति जालस्थलं वर्तते। कृपया तत्र लिख्यताम्। अत्र तु ग्रन्थानां विषये लेखाः भवितुम् अर्हन्ति। यथा हि रामायणम् इति लेखः अत्रास्ति, परन्तु रामायणस्य मूलपाठः विकिस्रोतसि http://sa.wikisource.org/wiki/%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%A3%E0%A4%AE%E0%A5%8D इत्यत्र वर्तते। भवतः उद्यमः वृथा न भवेत् तस्मात् एतस्मिन् अवधानं ददातु। धन्यवादाः। -Hemant wikikosh (चर्चा) १०:२४, ११ सप्तम्बर् २०१२ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Darshanam&oldid=205061" इत्यस्माद् प्रतिप्राप्तम्