सदस्यसम्भाषणम्:Dev

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रिय देववर्य नमस्कारः, भवतः संस्कृतं प्रति रुचिं वीक्ष्य हृष्टः अस्मि। संस्कृतं तु वस्तुतया ज्ञातव्या भाषा अस्ति। अद्यत्वे मम पार्श्वे अधिकः समयः उपलब्धः नास्ति, परन्तु यथा भवता उक्तम् अस्ति, यदि भवान् स्वयमेव संस्कृतम् अवगन्तुम् इच्छति एतत्तु साधुवादार्हम्, परं तथाऽपि यदि किंचित् समस्या आगच्छति तदा निःसंकोचः भूत्वा मामपि प्रष्टुं शक्नोति। अहं स्वसमयोपलब्धताऽनुसारेण सहाय्यं कर्तुं शक्नोमि। धन्यवादः। अस्य संदेशस्य आंग्लभाषायामनुवादः अनुपदमेवास्ति। -Hemant wikikosh ०८:१३, ५ नवम्बरमासः २००९ (UTC)

English translation of the above message: Dear Dev ji Namaskar, I am glad to see your interest in Sanskrit. Sanskrit is really worth learning language. Nowadays there is not much time available with me, but as you have said , if you want to learn Sanskrit on your own then it is good, but still if any problem comes then you can ask me frankly. I can help you as per availability of time. Thanks. -Hemant wikikosh ०८:१३, ५ नवम्बरमासः २००९ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Dev&oldid=67472" इत्यस्माद् प्रतिप्राप्तम्