सदस्यसम्भाषणम्:Dhanyachacko1840656/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                     ==पुरातन वैशिक धर्म संस्कृति:==
Tribal culture
— Wikipedian  —
जन्म dhanya
8-2-2000
राष्ट्रियत्वम् indian
देशः Kerala
भाषा sanskrit
विद्या उद्योगः च
प्राथमिक विद्यालयः Anita vidyalaya
पदवीपूर्व-महाविद्यालयः Anita vidyalaya
विश्वविद्यालयः christ
रुचयः, इष्टत्मानि, विश्वासः
रुचयः reading
धर्मः christian
सम्पर्क समाचारम्
फ़्एसबुक dhanya chacko


          अस्माकं देशः संसारस्य देशेषु अत्ति पुरातनः देशः अस्ति ।भारतवर्षीय [१] समाज बृहत् तु नानाप्रकार एव तस्य भूमि तत् बहुविध वैशिक धर्म संस्कृति अस्ति। 

अस्ति अस्यां संस्कृतौ किञ्चिदेवंविधं यद् उत्कृष्टतमं यच्च न कदापि क्षयि । तत्र विरल वैशिक संस्कृति: बहुशः संसृष्ट आखेटकाटवी च भोजन फलग्रहिन् हि उपजीविका । बिर्होर्स प्रधान शैल वैशिक अस्ति । तत्र उपलब्ध बिहार च ओरिस्सा[२] अस्ति । अरण्य अंशदत्त लक्षी करोति तत्र उपजीविका । वैशिक धर्मजीवनं[३] सुव्यवस्थितं भवति। अधिकाः जनाः दाव एव निवसन्ति। जीवनं सुव्यवस्थितं भवति। वनेयर: जीवनं जलवायुः स्वास्थ्यप्रदः भवति।Team 'Tribal' delivers smiles to Iraqi children DVIDS207835

प्रायेण सर्वे स्वस्थाः भवन्ति।'

           प्रायेण कृषीवलाः भवन्ति। शस्यश्यामला धरित्री राजते।साधारणतया परिष्कृतो विशुद्ध उत्तम आचारो व्यवहारश्च भवति स एव देश ।   बिर्होर्स प्रधान शैल वैशिक अस्ति त।
 त्र उपलब्ध बिहार च ओरिस्सा अस्ति । विविधेषु प्रदेशेषु विविधा जनाः विविधवेषधारिणो विविधभाषाभाषिणोऽपि विविधदेवान् पूजयन्तोऽपि हृदये समाना एव ।

सर्व एव एकमेव परमेश्वरं मन्यन्ते, सर्वेषु तीर्थेषु सर्वेषां समानादरो दृश्यते गङ्गा सर्वेषामेव पूज्यतमा, गां च सर्व एव मातरं मन्यन्ते ।

         अस्माकं देशः संसारस्य देशेषु अति पुरातनः देशः अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अयं देशः ज्ञानस्य धर्मस्य च आदिजन्मभूमिः अस्ति। 

अत्रैव वेदानां प्रादुर्भावः बभूव। अत्रैव मानवसभ्यता सर्वप्रथमं जन्म लेभे। इतः एव संसारे सर्वत्र सभ्यतायाः प्रचारः बभूव। अस्य महिमा अवर्णनीयः अस्ति। अस्य गौरवम् अतुलनीयम् अस्ति। भारतीयसंस्कृतेरिदं वैशिष्ट्य यत् प्राचीनकालादेव या संस्कृतिरत्र पल्लविता सँवाधुनापि अक्षुण्णाऽत्र दृश्यते । मैन वैशिक[४] धर्म समूह रजस्तान उपलब्ध: भवन्ति ।


             कृषि मुख्य नियुक्ति हि जीविका करोति । भिल्स भारतस्य महिष्ठ वैशिक धर्म समूह अस्ति ।

ताः राजस्तान, गुजरात,मध्यप्रदेश [५] विशाल अभ्यर्पण आस्थित ।मृगया च भोजन उपचय सार्थक प्रभव अस्तिता। ताः भिल्ली अङ्कनभाषा व्यवहरति । अस्ति अस्यां संस्कृतौ किञ्चिदेवंविधं यद् उत्कृष्टतमं यच्च न कदापि क्षयि भारतीयसंस्कृतेरिदं वैशिष्ट्य यत् प्राचीनकालादेव या संस्कृतिरत्र पल्लविता सँवाधुनापि अक्षुण्णाऽत्र दृश्यते । अस्ति अस्यां संस्कृतौ किञ्चिदेवंविधं यद् उत्कृष्टतमं यच्च न कदापि क्षयि ।

  1. https://www.culturalsurvival.org/publications/cultural-survival-quarterly/tribal-education-india
  2. https://visitodisha.org/Tribes-Of-Odisha
  3. http://www.journalijar.com/article/19014/understanding-the-indian-tribal-life-and-their-issues/
  4. https://www.theatlantic.com/entertainment/archive/2011/10/nurturing-walls-preserving-an-indian-tribal-art-tradition/246709/
  5. https://en.wikipedia.org/wiki/Bhil_people