सदस्यसम्भाषणम्:Dhiraj.eadara

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- नूतन-प्रयोक्तृ-सन्देशः (चर्चा) २१:५३, २१ मार्च २०१६ (UTC)

धातुदोषः[सम्पादयतु]

नमस्ते महोदय... भवतः सम्पादनं सं.वि कृते अतीव महत्त्वपूर्णं वर्तते। अतः निरन्तरं भवान् सम्पादनं कुर्यात् इति कामये। कादाचित् साहाय्यम् अपेक्षते चेत्, मम सम्पर्कम् अपि कर्तुं शक्नोति। भवता कृतयोः सम्पादनयोः कश्चन धातुदोषः मया दृष्टः, अतः अत्र लिखामि। 1) अत्र भवान् अमन्यत इत्यस्य स्थाने अमन्यत् इति कृतवान्। परन्तु अमन्यत इत्येव भवति, यतो हि सः धातुः आत्मनेपदी। 2) अत्र भवान् अजयत् इति लिखितवान् परन्तु अजयत इति आत्मनेपदित्वात् शुद्धमेव। कृपया तत् परिशीलयतु। अस्तु। ॐNehalDaveND ०२:०८, २९ अक्तूबर २०१७ (UTC)


Translation request[सम्पादयतु]

Hi. Could you please translate this to Sanskrit?

Lingua Franca Nova (“Elefen”) is a language designed to be particularly simple, consistent, and easy to learn for international communications. It has a number of positive qualities:

  • 1. It has a limited number of phonemes. It sounds similar to Italian or Spanish.
  • 2. It is phonetically spelled. No child should have to spend years learning irregularities.
  • 3. It has a completely regular grammar, similar to the world’s creoles.
  • 4. It has a limited and completely regular set of productive affixes for routine word derivation.
  • 5. It has well-defined rules for word order, in keeping with many major languages.
  • 6. Its vocabulary is strongly rooted in modern Romance languages. These languages are themselves widespread and influential, plus they have contributed the major part of English vocabulary
  • 7. It is designed to be naturally accepting of Latin and Greek technical neologisms, the de facto “world standard”.
  • 8. It is designed to seem relatively “natural” to those who are familiar with Romance languages, without being any more difficult for others to learn.
  • We hope you like Elefen!

Thanks for your help. Caro de Segeda (चर्चा) ०७:१०, ३१ मे २०२३ (UTC)[उत्तर दें]

लिङ्गुवा-फ़्रान्का-नोवा (एलेफ़ेन्) इति नाम्ना भाषा अस्ति या विशेषतः सरला तर्क-युक्ता सुवेदया च भवितुं परिकल्पिता। अस्याः नैकाः गुणाः विद्यन्ते।
1. अस्याः भाषायाः स्वनिमानां संख्या पर्याप्ता। इटलीभाषावद् वा स्पेनभाषावत् श्रूयते।
2. भाषा-लेखने अक्षराणि स्वानिकी-विधेयानि सन्ति। केनापि बालेन वर्षाणि यावद् व्याकरण-व्यभिचाराः न अधीगन्तव्याः।
3. आविश्वं मिश्रित-भाषाभिः सदृशम् अस्याः भाषायाः व्याकरणं पूर्णतया प्रक्रमम्।
4. पर्याप्त-मात्रायां नित्य-पद-व्युत्पादनार्थं पूर्णतया प्रक्रमाः व्युत्पादक-प्रत्ययाः विद्यन्ते।
5. पद-क्रमस्य कृते नियमाः सन्ति सुस्पष्टाः यथा विविध-विख्यात-भाषासु विद्यन्ते।
6. शब्दसङ्ग्रहस्य आधारः आधुनिक-रौमक-भाषा-परिवारः। इमाः भाषाः सुविख्याताः प्रभावकारिण्यः च आङ्ग्ल-शब्दसङ्ग्रह-आधाराः अपि च।
7. तथ्यतः आविश्वस्मिन् मानिताभ्यां लातिन-यवन-भाषाभ्यां नव-निर्मित-पदानि सहजतया स्वीकर्तुं परिकल्पिता इयं भाषा।
8. ये रौमक-भाषाभिः पूर्वमेव परिचिताः तेषां कृते सहजतया भवितुं वा इतरेभ्यः अपि अधिका दुष्करा न भवितुं वा परिकल्पिता इयं भाषा।
एलेफ़ेन्-भाषा रोचते इति आशास्यते। Dhiraj.eadara (चर्चा) ०५:४१, १ जून् २०२३ (UTC)[उत्तर दें]
Thank you so much for your help.
One last thing: How would you say "Introduction in Sanskrit"? Caro de Segeda (चर्चा) ०५:५६, १ जून् २०२३ (UTC)[उत्तर दें]
संस्कृतस्य परिचयः Dhiraj.eadara (चर्चा) ०५:५९, १ जून् २०२३ (UTC)[उत्तर दें]
or did you mean self-introduction in sanskrit? Dhiraj.eadara (चर्चा) ०६:००, १ जून् २०२३ (UTC)[उत्तर दें]
PLease give context? संस्कृते परिचयः is the non-contextual word-to-word translation Dhiraj.eadara (चर्चा) ०६:०२, १ जून् २०२३ (UTC)[उत्तर दें]
It mean "Introduction to Lingua Franca Nova in Sanskrit" Caro de Segeda (चर्चा) १६:२३, १ जून् २०२३ (UTC)[उत्तर दें]
संस्कृते लिङ्गुवा-फ़्राङ्का-नोवा-भाषायाः परिचयः Dhiraj.eadara (चर्चा) १६:२५, १ जून् २०२३ (UTC)[उत्तर दें]
Thank you so much Caro de Segeda (चर्चा) १६:३०, १ जून् २०२३ (UTC)[उत्तर दें]
If I may ask, are you promoting Elefen? If so why should one choose over Elefen over something like Esperanto? Does elefen have what it takes to beat Esperanto, let alone English or French? Dhiraj.eadara (चर्चा) १६:४१, १ जून् २०२३ (UTC)[उत्तर दें]
I already speak English and French, also Esperanto. For me, Elefen is a nice language that I believe it is worth knowing about. Most people on the Elefen community don't believe the language will take over Esperanto, it is just a nice language to know and "play with". Esperanto, even if it is easy, has never become THE international language as it was supposed to be, that is why so many new conlangs (constructed languages) have appeared. Only a few among them have gathered a community, like Ido, Interlingua, Occidental and Lingua Franca Nova. I have tried all of them and I prefer Lingua Franca Nova (Occidental is also nice).
Indeed, English is THE international language nowadays and I don't think that will change in the foreseeable future. Caro de Segeda (चर्चा) ०५:४०, २ जून् २०२३ (UTC)[उत्तर दें]
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Dhiraj.eadara&oldid=477799" इत्यस्माद् प्रतिप्राप्तम्