सदस्यसम्भाषणम्:Hasitha 1840160

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बीजगणितः[सम्पादयतु]

बीजगणितः
— Wikipedian —
नाम बीजगणितः
जन्म १६३७
यूरोप
देशः यूरोप
निवासः यूरोप


परिचयः[सम्पादयतु]

बीजगणितं (Algebra) गणित शास्त्रेन कोपि मुख्य विषयः । इदं विषयं गणित शास्त्रेन अत्यन्त महत्वं भवति । बीजगणितं गणित शास्त्र चिह्नं पठनं च चिह्नस्य सिध्दान्तानं पठनं भवति । बीजगणितं अव्यक्त गणितं नामस्य प्रसिध्दः भवति । अव्यक्त गणितं समस्त गणित शास्त्रेन समूहं कृतवान् । बीजगाणितं वर्तुलं, वर्गं च विषयं भवति । गुणवाचिन अव्यक्त गणित शास्त्रेन् अति मुख्य भागं । बीजगणितस्य आधुनिक तत्रज्ञान विभागेन विशिष्ठ स्थानं भवति । बीजगणितं शुद्द गणित विभागेन भवति । बीजगणित सूत्रं अनेक विषयेन विनियोगं कृतवान् । बीजगणित धर्मानुसारं अनेक संविधा कर्मन् करोति । आरम्भतः विविध गणितज्ञः बीजगणितेन महान् कार्य कृतवान् । तदा आविष्कारेन सूत्रं अद्यापि समयेन समम् विनियोगं भवति । बीजगणित शास्त्रेन प्रमुख गणितज्ञः संख्या सुत्रेन विनियोगं कृत्वा गणित प्रशनां उत्तरयति तदा अङ्कगणित सिध्दान्तं उदाहरणेन परिसंख्या, नियोग, गुणन, वर्गं उपयोगं कृतवान् । बीजगणितेन अनेक समीकरणं भवति तदा एकवर्णसमीकरणम् , चतुर्धति समीकरणं इत्यादि परिष्कारं करोतुं बीजगणितस्य मुल सिध्दान्तः ।

चरित्रः[सम्पादयतु]

बीजगणितस्य चरित्रं बेबिलोनियन्स (Babylonians) शताब्धेन प्रारंभ कृतवान् । बेबिलोनियन्स बीजगणित सूत्रेन निर्माणं क्रियताम् । इजिप्टियन्स् Egyptians अनेक बीजगणित समस्यानां परिष्कारं कृतवान् । प्लाटो (Plato) समयेन बीजगणित शास्त्रेन अत्यन्त परिवर्तनं भवति । यवन पुरुषः क्षेत्रगत बीजगणित विषयेन विविध योगदानानि समर्पितवान । रेने डेस्कार्टिस (Rene Deskartes) बीजगणित शास्त्रेन अनेक आविष्कारं कृतवान् सः नूतन अव्यक्त गणित चिह्नं उपयोगं कृतवान् । बीजगणितः एकस्य गणित शास्त्रेन पुरातन विभगः बीजगणितः यूरोपरतण्डेन उभ्दवति । रेखा गणितस्य समेतं बीजगणित आविष्कारं कृतवान् । इति शास्त्रः विविध शाताब्धेन विस्तारं कृतवान् । बीजगणितस्य प्रारंभं मोहम्मद् मूसा गणितज्ञः कृतवान् परंतु बीजगणितस्य विकासं यूरोप देशस्य स्थिते गणितज्ञः कृतवान् । एतत् विषयः , मुख्य गणितज्ञः कूतबेट् टनस्टाल् , राबर्ट् रिकार्ड , जान विडमन , इत्यादि बीजगणितस्य परिणिती परिश्रम कृतवान् ।

बीजगणित सिध्दान्तः[सम्पादयतु]

अव्यक्त गणित शास्त्रेन अनेक धर्माबि सन्ति । तदा बीजगणित शास्त्र सिध्दान्तानि परिग्रहेन सहायं करोति । बीजगणित धर्मानि क्षेपक, गणश्री तदा सिध्दद्न्तानि अस्ति । तदा सूत्रानि

       1)a+(b+c)=(a+b)+c
       2)a*(b+c)=!(a*b)+c

बीजगणितेन पञ्चम मुख्य सिध्दान्तः भवति । तथा सर्ते सिध्दान्तः परिसंख्या, वियोग, गुणन, वर्ग धर्मेन अनुसरणं करोति । इति सूत्रानि जान वाल्लिस्, चालस् बाबेज, सर् ऐसाक् न्यूटन् इति गणितज्ञः आविष्कारं कृतवान् । तदा बीजगणितेन शतानि प्रमेयं भवति । मुख्य प्रमेयं द्विपद-प्रमेकं, कारक प्रमेयं, तर्कसङ्गत मूल प्रमेयं, मौलिक गालियोस, प्रमेयः इत्यादि । इति कारणेन बीजगणितः गणित शास्त्रेन एकस्य प्रमुख विभागः च इति शास्त्रेन शतानि उपयोगं भवति ।


परिणित अव्यक्त गणितः[सम्पादयतु]

पारम्भिक बीजगणित आदाय परिणित गणितं भवति । अमूर्त बीजगणित एकस्य उदाहरणं । तदा विविध विशबविद्यालयां कलाशालां पठामि । परिणित बीजगणितं अनेक सूत्रं मेव दृश्यति । तदा बीजगणित शास्त्रेन समूहं, वर्तुलं, वर्गं, विषयं भवति । इति कारणेन बीज गणितं गणित शास्त्रं आदाय भौतिक शास्त्रं च, यन्त्रनिमणि विद्या उप-समूहेन विनियोगं कृतवान् ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

   १) https://en.wikipedia.org/wiki/Algebra
   २) https://en.wikipedia.org/wiki/History_of_algebra
   ३) https://en.wikipedia.org/wiki/Algebra#/media/File:Algebraic_equation_notation.svg
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Hasitha_1840160&oldid=450808" इत्यस्माद् प्रतिप्राप्तम्