सदस्यसम्भाषणम्:M.AMARENDRAN 1831153/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
राष्ट्रियत्वम् भारतीय
देशः  भारतम्
देशजातिः हिन्दु










विषिय वर्णन
शीर्षिका महाश्वेत
लेखकि सुधा मुर्ती
भाषा आङ्लभाषा
प्रकारा कथासाहित्य
पत्राणि १५४
प्रकाशक माध्यम कागदमुद्रित
प्रकाशक सामय २००७


 कथावस्थु
अनुपमा दर्पणम् द्रुष्ट्वा आघातेन शीर्नितवति। एक: लघु श्वेत चिद्र्वन्द:।तस्याह हस्ते आसीत्।आनन्देन स: तस्याह स्वर्गसाद्रुश विवाह: पाण्डुर रोगस्य कारणात् विछेद: अभवत्। पतिना श्वश्हुरेण च परित्यक्त सा निजपितहु ग्रुहम् आगछती।व विवाहित महिला पितु: ग्रुहे वासन् कर्तुम् न शख्यते इति क्रुतलक्ष्णेन, सा पितु: ग्रुहात् बहिरागछत्। वर्धमान: पाण्डुर रोग: ताम् आत्महत्याम् कर्तुम् निर्धरिता सा,मुम्बै नगरम् आगछत्।

तत्र तस्यै सफलतो गौरवम्सौहार्दम् च सर्वे प्राप्नुवति। एष कथा शोषित जनानाम् क्रुथे आशाकिरणाम् ददाति।


मया समवभोधन

एषा कथसहित्य पाण्डुर रोगस्य क्रुतलक्षनम् वर्णयति। कथम् एक: पुरुष; कन्यायाह बाह्य सौन्दर्यम् इव द्रुष्ट्वा ताम् काम्यति इति अपि वर्णयति। आहम् निस्चयेन वदामि, एष पुस्तिका सर्वम् मूकविस्मितम् करोति। सुधा मुर्ति महोदया एष पुस्तिका बहु उत्तमम् अस्ति, बहु चिन्तनशीलं अस्ति।