सदस्यसम्भाषणम्:Meghana290399/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
 बेङ्गल जानना संस्कृति भगदेश सहित पश्चिम बङ्गाल त्रिपुर ,आसमदि भरथिय प्रदेशे दृष्यनो । नेषा भाषा बङ्गाली आस्थि नन् प्रदेशस्य सहस्त्रधिक वर्षणाः इतिहसह: ब्वति । बेङ्गल नेष भाषा भवति तत्र जनाः भरथिय संस्कृथि सहिना परदेश संस्कृथिप पिवन्त  ।आन्ग्लेष खले तद् प्रदेष्सस्य जनाः स्वतन्त्र स्वथन्त्र प्रनत्यगेन अक्रुव्रन । वेस्ट बेङ्गल संस्कृथिकबेधन  अधदन । भरथे  हिन्धुजनः भगधेष मुस्लिं जनाः अभवन्  ।वेस्ट बेङ्गल भूत बद राष्ट्र अस्थि ।त्त्त्रा विविध अन्यसास्कृथिकाः भवन्ति । । १९४७ तमे वर्षे स्वातन्त्र्यसङ्ग्रामस्य अनन्तरम् इदं राज्यं द्विधा विभक्तम् - भारतस्य राज्यं पश्चिमबङ्गाल्, पूर्वबङ्गाल् यच्च आदौ पाकिस्थानस्य भागः आसीत् ।नात्र उस्थावः भहवह् थेश पशङ्गक्रमन्ह चलन्ति। 

पश्चिमवङ्गराज्ये आश्वयुजमासः (सप्टम्बर्-अक्टोबरमासयोः वर्तमानः) वर्षस्य् प्रमुखभागायते । यतः अस्मिन्नेव मासे महोत्साह दायकं नवरात्रोत्सवम् आचरन्ति तत्रत्याः । दुर्गापूजायाः आचरणस्य परम्परा बह्वीभ्यः शताद्वीभ्यः पूर्वम् एव आरब्धा । द्वादशशताब्द्ययाः पूर्वात् एव आरभ्य आचर्यते स्म दुर्गापूजा इति ज्ञायते भारतीयस्य साहित्यस्य अध्ययनेन । एतस्मात् स्पष्टं यत् आ बहोः कालात् अविच्छिन्नतया उत्सवोऽयम् आचर्यमाणः अस्ति तत्र इति । पूर्वं भूस्वामिनः वाणिज्यकाराः च स्वगृहेषु पूजाम् आयोजयन्ति स्म । तत्सम्बद्धं व्ययं स्वयं वहन्ति स्म च । जातिभेदं, धनिकारिद्रभेदं च विना सर्वेऽपि प्रतिवेशिनः पूजास्थाने उपस्थिताः भवन्ति स्म । सर्वेषां स्वागतं, पूर्णोदरं भोजनं च भवति स्म । किन्तु अद्यत्वे सा पूजा जातितरिधाउ एव आचर्यते जनैः स्वयम् एव । एतदर्थं घटितेषु सङ्घेषु, समितिषु, समूहेषु च पूजामाध्यमेन क्र्मशः शीलविकासः जायते स्म पूर्वम् । सामाजिकधार्मिकप्रतिकभूतः एष उत्सवः अत्युन्नतां प्रगतिं प्राप्नोति स्म अपि । किन्तु इदानीम् एतत् परिस्थितिवशात्, वैभवाडम्बरादि प्रदर्शनकारणं जातम् अस्ति । पूर्वं दुर्गा एका एव पूज्यते स्म । किन्तु इदानीं सा परिवारसहिता द्दस्यते । पत्युः शिवस्य, पुत्रयोः गणेशकर्त्तिकेययोः समक्षे दुर्गायाः मूर्तिः प्रमुखतया यथा भासेत् तथा कृत्वा दिव्यसन्निधिं चित्रयन्ति । पूजा दिनत्रयं यावत् भवति ।