सदस्यसम्भाषणम्:Nehaal Rao/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

योगविद्या भारतवर्षस्य अमूल्यनिधिः । पुराकालादेव अविच्छित्ररुपेण गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम् । जुन मास्य एकविम्श्थ थरिका विसश्वयोगादिवस: भवति| भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदी अस्ति।

नरेन्द्रमोदी माहोदयेन गतवर्षनं आरभ्धः अयं उत्सवः।

अस्मिन् दिने प्रातः विद्यालये सर्वकारिय-कारयालये सार्वजनिकस्थलेषु च अयं दिवसः विसशेषरूपेण मान्यते| विशेषतया बालक-बालिकाः मातपितर: अध्यापकाः सर्वे मिलित्वा योगस्नानि कुर्वन्ति| प्राणायां आसनानि च अस्मभ्यम् शान्तिमयं जीवनं यछन्ति| अस्माकं विधालये पन्चशताधिकाः छात्राः अस्मिन् दिने योगासनानि कुर्वन्ति स्मः| पद्मासनं तितलिकासन्ं वजासनम् शवासनम् कोणासनम् इत्यादीति आसनाति वयम् अकुर्मः विद्यालस्य योगाचार्यः कलवाणम् महोदयः आसनानि प्रयोजनानि प्रति छात्रान् अवदत्|

कृषिकरः (Farmer):[सम्पादयतु]

भारतदेश: ग्रामाणां दश:।अत्र कृषिकर्म एव प्रधान:।सः सकलस्य देशस्य अन्नदाता भवति।सः वृष्टयतपन् अविगणय्य क्षेत्रे आदिनं कर्य करोति। सः प्रतःकाले सुर्योदयात्पुर्वमेव शयनादुत्तिष्ठति।क्षेत्रं गच्छति।हलात् क्षेत्रं कर्षति।समये बिजानि वपति।क्षेत्रं पुत्रवत अहॊरात्रं रक्षति ।बीजाअनडकुरितानि सस्यनि जलेन सिञ्चति।सस्यसंवर्धने बधाकानि तृणादीनि उन्मूलयति।सयनि वर्धयित्व फलितनि करोति।पक्केभ्य: फलेभ्य: धान्यक्णान् संगृहणाति।गृहं प्रत्यावश्यकं धान्यां निवेश्य आधीकं धान्यं विपण्यां विक्रीणाती।कृषीवलस्य भार्या आपि कृषीकर्येषु पत्युः सहाय्यं करोति।सा अपि क्षेत्रं गत्वा भर्तुः सहकर्मचरि भवति।किन्तु आस्माकं देषे कृषीकर्म वृष्टयधीनम्।यत्र नदीनां सरसां च समीपे क्षेत्रं वर्तते तत्र क्षेत्रस्य कृते जलसौलभ्यम् आधिकम् ।तत्र कुल्याः कृत्वा क्षेत्रं काले जलेन सिञ्चति ।केषुचित्क्षेत्रेषु इदृशं सौकर्य न प्राप्यते।तद जलं दूरादानेतव्यम्: क्षेत्रं च सेचनीयम्।कृषीफलं च प्रप्यम्।एवं कृषीवल: आवर्ष क्लेशं विषह्य लोकाय अन्नं ददाति।अतः अन्नदतां इति तस्य सार्थकं नम। इदानीतनदिनेषु अनावृष्टिरधिका वर्तते। अन्नदतुः परिस्थितिः शोचनीया वर्तते।सर्वकारः तस्य साहाय्यार्थ यद्यपि प्रयतते तथापि तस्य कष्टं न दुरीकृतम्।आस्यां दिशी सर्वै: प्रयतितव्यम्।सहनुभूत्या च वर्तितव्यम्।

Bakweri cocoyam farmer from Cameroon

योगदिवस्ः[सम्पादयतु]

योगविद्या भारतवर्षस्य अमूल्यनिधिः । पुराकालादेव अविच्छित्ररुपेण गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम् । जुन मास्य एकविम्श्थ (२१) थरिका विसश्वयोगादिवस: भवति| भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदी अस्ति। नरेन्द्रमोदी माहोदयेन गतवर्षनं आरभ्धः अयं उत्सवः। अस्मिन् दिने प्रातः विद्यालये सर्वकारिय-कारयालये सार्वजनिकस्थलेषु च अयं दिवसः विसशेषरूपेण मान्यते| विशेषतया बालक-बालिकाः मातपितर: अध्यापकाः सर्वे मिलित्वा योगस्नानि कुर्वन्ति| प्राणायां आसनानि च अस्मभ्यम् शान्तिमयं जीवनं यछन्ति| अस्माकं विधालये पन्चशताधिकाः छात्राः अस्मिन् दिने योगासनानि कुर्वन्ति स्मः| पद्मासनं तितलिकासन्ं वजासनम् शवासनम् कोणासनम् इत्यादीति आसनाति वयम् अकुर्मः विद्यालस्य योगाचार्यः कलवाणम् महोदयः आसनानि प्रयोजनानि प्रति छात्रान् अवदत्|

Yoga day