सदस्यसम्भाषणम्:Nivedita2015

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- नूतन-प्रयोक्तृ-सन्देशः (चर्चा) ०३:२९, १३ अक्तूबर २०१५ (UTC)

ः लेखने दोषः[सम्पादयतु]

प्रणमामि । भवत्या लिख्यमानं सर्वं विकि-जालस्थाय बहु लाभकरमस्ति । परन्तु केचन सामान्याः दोषाः नवीनैः आचर्यन्ते तथा भवत्या अपि आचरिताः । भवत्या लिखितेषु लेखेषु विसर्गस्य (ः) स्थाने कोलन(:) इत्यस्य प्रयोगः जायमानः अस्ति । भवत्या लिखिताः लेखाः परिष्कर्तुं भवती स्वयमेव समर्था । अहं विकि-जालस्थानस्य लाभाय भवत्याः मार्गदर्शनं कुर्वन् अस्मि । किमपि वक्तुम् इच्छिति चेत्, अत्र सम्भाषणं कर्तुं शक्नोति । लेखनसाहाय्यार्थाम् अत्र पश्यतुॐNehalDaveND ११:१४, ६ दिसम्बर २०१५ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Nivedita2015&oldid=329037" इत्यस्माद् प्रतिप्राप्तम्