सदस्यसम्भाषणम्:Pallavi N Sastry/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतीय संस्कृठस्य अधिकं भागं संगीतं च नृत्यं सन्ति। संस्कृते अनेकं गीतं अरचयत्। एतानि गीतानि नृत्यभ्यासया सहायं करोति। गीतेन विना नृत्यं न भविश्यति। सर्वाणि गायकानि गीतेन पूर्वं ‘स प स ’ गायन्ति। लंबोधर लकुमिकर ’ श्री थ्यगरज अरचयतः।

श्री मुथुस्वमि दिक्षितर एकं महान रचनाकार: अभवत्। पञ्चरत्नं , नवरत्नं , नवरागमलिके , नववर्ण संस्कृते अरचयत् । नृत्यस्य भागं - नृत्य , अभिनय नृत च। अभिनयं चतुर्विधम् अस्ति। एतत् सात्विकं ,अहार्यं,आन्गिकं,वाचिकं सन्ति । नृत्ये नवरसं सन्ति। एतत् – शृङ्गारं ,हास्यं,करुणा,वीरं,रोद्रम्भी, भत्स्यं, भयानकं,अद्भुतम्,शान्तं। द्वे भावं अस्ति- नायकं नायकी च। संगीतं नृत्यं च संमिलानां अधिकं आनन्दं यच्छति। नृत्यं संगीतेन विना रुचिं न ददाति। मृदङ्गं , फ़्लुत् , विओलिन् , इत्यादि नृत्यं संगीतं च सहायं करोति। जीवनस्य रुचि संगीते च नृत्ये वसति। भरतस्य संस्कृति भारतीय अभिमान: अस्ति। अत: एतस्य पाठनम् अधिकं महत्वपूर्णं अस्ति।

गुरु नानक देव[सम्पादयतु]

गुरु नानक देव

गुरु नानक सत्यं सर्वश्रेष्ठम् । तदपेक्षया सत्यजीवनम् अतीव श्रेष्ठम् । सत्यमिदम् अङ्गीकर्तुं जातिमतकुलादयः अवरोधाः नैव भवन्ति । मानवीयता आवश्यकी 'इति वदति स्म ।गुरुनानकः १४६९ तमे वर्षे एप्रिल्मासस्य १५ दिनाङ्के जन्म प्राप्नोत् । अद्यत्वे इदं दिनं 'प्रकाशदिन'त्वेन आचर्यते । हिन्दु खत्रिकुटुम्बे राय् भोय् दि तल्वाडिग्रामे सः जातः । अधुना अयं प्रदेशः पाकिस्थाने लाहोरसमीपे 'ननकानासाहिब्'नामकः अस्ति । नानकी जयरामेण परिणीता । ततः सा तेन सह सुल्तान्पुरम् अगच्छत् यत्र जयरामः लाहोरस्य राज्यपालस्य दौलतखान्लोदेः साहायकः आसीत् । भारतीयसम्प्रदायानुगुणं गुरुनानकः अपि अग्रजया सह सुल्तानपुरम् अगच्छत् । १६ वर्षीयः गुरुनानकः दौलतखानस्य कार्यालये एव कार्यं प्राप्नोत् ।गुरुनानकस्य पत्नी माता सुलख्नी । षोडशवयसि एव तस्य विवाहः बटालानगरे जातः । तयोः पुत्रद्वयं श्रीचन्दः लक्ष्मीचन्दश्च ।'भाई लेह्ना' अग्रिमः गुरुः इति नियुक्तवान् गुरुनानकः । तस्मै गुरु अङ्गदः इति पुनः नामकरणम् अकरोत् । घोषणस्य अनन्तरं केषुचित् एव दिनेषु गुरुनानकः दैवे ऐक्यतां प्राप्नोत् । तदा तस्य वयः आसीत् ७० वर्षाणि ।