सदस्यसम्भाषणम्:Phalgunan

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Namaste, This is the meaning of the shloka - अगजाननपद्मार्क‌म्=अगजा-पार्वती आननम्-मुखम् पद्मम्-कमलम् अर्कम्-सूर्यम् - he is like Sun on the face of Parvati - him गजाननम्= having elephant face - him अहर्निशं= day and night अनेकदम्= the one who gives many - him तं= him भक्तानां= of devotees एकदन्तम्= one having one tooth - him उपास्महे= we pray.

अगजाननपद्मार्क‌ं गजाननमहर्निशं ।
अनेकदन्तं भक्तानाम् एकदन्तमुपास्महे ॥
We always pray Ganesha who is having elephant face, who is like Sun on the phase of Parvati, who fulfills many wishes of the devotees, who has one tooth.Regards, शुभा (चर्चा) ०७:०६, १५ नवम्बर् २०११ (UTC)
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Phalgunan&oldid=143644" इत्यस्माद् प्रतिप्राप्तम्