सदस्यसम्भाषणम्:Prashanth s

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फ़्रेद्रिच् मेक्स् मूल्लेर् इति जेर्मनि प्रेदेशस्य शब्दशास्रज्ञः आसीत्। सः ब्रिटैन् प्रदेशे विषेशविद्याम् समाप्तवान्।भारतीय संस्कृतसंस्कृतीणम् विषये विविधानि पुस्तकानि लिखितवान् अस्ति।तस्य " sacred book of east" प्रसिद्ध्ः रचनः।तस्य अनूवादेन सः कीर्तिम् प्राप्तवान्।सः आक्स्फ़्ओर्द् विश्वविद्यालयायां पठितवान् आसीत्। सः उपनिषदाणां भाषण्ं अपि लिखित्ः।सः भाषायः अयनम् सम्स्कृतीणां अयनस्य संबन्धं उक्तवान्।सः संस्कृताध्ययनं कृत्वा विद्वान् अभूत्। तस्य ऋग् वेदं भाष्यं,कुमारसंभवम् च विख्यातनि योगदानानि अस्ति।सः स्वातन्त्रत् पूर्वं ब्रम्ह समाजि आसित्।तस्य what india teaches us" विख्यत्ः भाषणं अस्ति। मेक्स् मुल्लेर् भवनम् इति पाठशाला अपि मेक्स् मुल्लेर् मार्गं च तस्य उत्कीर्तिस्मरणानुग्रहणार्थं अस्ति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Prashanth_s&oldid=430828" इत्यस्माद् प्रतिप्राप्तम्