सदस्यसम्भाषणम्:Priyanka 1610485

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः




— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम प्रियंका यम्
जन्म प्रियंका यम्
०८/०७/१९९८
बेङगलुरु
वास्तविकं नाम प्रियंका यम्
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः कर्नाटकप्रदेष
भाषा हिन्दी,आङग्ला भाषा,कन्नड,तेलुगु
देशजातिः भारतीय:
विद्या उद्योगः च
जीविका विद्यार्थी
प्रयोक्तृर्नाम क्राइस्ट विश्वविद्यालय
विद्या B.COM अध्ययनरतः
प्राथमिक विद्यालयः कार्मल् स्कुल
पदवीपूर्व-महाविद्यालयः श्री कुमरेन् पदवीपुर्वविद्यालय
विद्यालयः कार्मल् स्कुल
महाविद्यालयः कार्मल् स्कुल
विश्वविद्यालयः क्राइस्ट विश्वविद्यालय
रुचयः, इष्टत्मानि, विश्वासः
रुचयः पुस्तक पठनम्, चलत्तचित्र दर्शनम्
धर्मः हिन्दु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (हिन्दी कन्नड अंग्रेजी च चलत्तचित्रम्
पुस्तकानि बहवः (रहस्य प्रधान)
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) priyankagayathri08@gmail.com, priyanka.m@commerce.christuniversity.in
फ़्एसबुक priyanka.murthy

नमस्ते ! अहं प्रियंका। भारतगणराज्ये कर्नाट राज्ये देवासनगरे वसामि। तेलुगु मम मातृभाषा। भारतं मम मातृभूमिः। अहम् क्राइस्ट युनिवर्सिटि, बेङगलुरु मध्ये शिक्षारतः अस्मि ।

मम परिचयः[सम्पादयतु]

जन्मः[सम्पादयतु]

कर्नाटक राज्यस्य बेङगलुरुनगरे नामकः स्थाने, यत्र १९९८ तमे वर्षे 'जुलाई'-मासस्य अष्टा (०८) दिनाङ्के मम जन्म अभवत् । मम पितुः नाम मुर्ति माता गायार्थि इति ।

शिक्षा[सम्पादयतु]

मम प्रारंभिक शिक्षा कर्नाटक राज्यस्य बेङ्गलुरु नगरे अभवत । मम प्राथमिक शालायाःनाम कार्मल् स्कुल अस्ति । मम माध्यमिक शालायाः नाम कार्मल् स्कुल अस्ति । मय उच्चतर माध्यमिक शिक्षा श्री कुमरेन् पदवीपुरवविद्यालय अभवत ।

रुचयः[सम्पादयतु]

मम रुचयः बहव सन्ति । रहस्यप्रधान ग्रन्थानां, कन्नड, हिन्दी,तेलुगु, आङलभाषायां पुस्तकानां च वाचनम्, भौतिकशास्त्रग्रन्थानां वाचनम्, चलच्चित्रदर्शनम्, संगीतश्रवणम् इत्यादि ।