सदस्यसम्भाषणम्:Pvcind

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- नूतन-प्रयोक्तृ-सन्देशः (चर्चा) ०९:३८, ४ दिसम्बर २०१६ (UTC)

संवत्सरनामानि[सम्पादयतु]

प्रभवो विभवो शुक्लः प्रमोदोऽथ प्रजापतिः। अङ्गिराः श्रीमुखो भावो युवा धाता तथैव च।। 1 ।। ईश्वरो बहुधान्यश्च प्रमाधी विक्रमो वृषः। चित्रभानुः सुभानुश्च तारणः पार्थिवोऽव्ययः।। 2 ।। सर्वजित् सर्वधारी च विरोधी विकृतः खरः। नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ।। 3 ।। हेमलम्बो विलम्बोऽथ विकारी शार्वरी प्लवः। शुभकृत् शोभनः क्रोधी विश्वावसु पराभवौ।। 4 ।। प्लवङ्गः कीलकः सौम्यः साधारण विरोधकृत्। परिधावी प्रमादी च आनन्दो राक्षसोऽनलः।। 5 ।। पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मती। दुन्दुभी रुदिरोद्गारी रक्ताक्षी क्रोधनः क्षयः।। 6 ।।--Pvcind (चर्चा) ०२:२७, १४ जनवरी २०१८ (UTC)महान् पाठः[उत्तर दें]

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Pvcind&oldid=429518" इत्यस्माद् प्रतिप्राप्तम्