सदस्यसम्भाषणम्:Rajiv1840478

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विद्युत्चुम्बकत्व[सम्पादयतु]

परिचयः

विद्युत्चुम्बकत्वस्य आविष्कारः हान्स कृस्टियन ओर्स्टेड] महोदयः अस्ति| ते डेन्मार्क् देशस्य एकः भौतशास्त्रग्नः रसायनशास्त्राग्नः आसीत्| ते विद्युत्शक्त्या चुम्बकत्वस्य उत्पत्तिः साध्यम् इति प्रकाशितः| ओर्स्टेड सूत्रः ओर्स्टेड इति वैग्नानिक पदाः एतः महोदयस्य गौरवम् अर्पितः|

विद्युत्चुम्बकत्वस्य द्वि अर्थानि भवति| एकस्य अवलम्ब उपरि; परमाणवीय स्तर निरूपणम् अथवा प्रतिदिन जीवन स्तर निरूपणम्| परमाणवीय स्तरे विद्युत्चुम्बकत्वः - द्वि अभियुक्त कणायां मध्ये उपस्थितः इन्द्रियः इति कथ्यते| एतत् इन्द्रियः भूम्याम् उपस्थितः एकः मूलभोओत इन्द्रियः इति शब्दितः| प्र्न्खोलाभियुक्त कणाः विद्युत्चुम्बक ऊर्मिकाः उत्पत्त्याः कारणम् अस्ति| दोलायानान विद्युत् अभियुक्तः प्रविचाराणि विद्युत्चुम्बकत्व परिणामयति| विद्य्त् प्रविचार गति चुम्बकत्वेन विद्युत्चुम्बकत्वम् अविशक्रुतवान्| विद्युत् उपयोगम् क्रुत्वा चुम्बकं जनति| विद्युत्चुम्बकस्य उपयोगं क्रुत्वा विद्युत् प्रकुरुते इति विद्युत् गतिशेएलस्य अन्य प्रभावं|

परमाणवीय स्तरे[सम्पादयतु]

परमाणवीय स्तरे विद्युत्चुम्बकत्वं, विद्युत्चुम्बकत्व इन्द्रिया सह संभन्दं अस्ति| विद्युत्चुम्बकत्व इन्द्रियः, विद्युदबियुक्त कणस्य आकर्शनिराकर्श कार्याणः अस्ति| विद्युत्चुम्बकत्व इन्द्रियः, प्रक्रुत्या सहज इन्द्रिया मध्ये य्कः मूलभूत इन्द्रियः इति निश्चितः अस्ति| यदा एकः विद्युत्कणः चलति तदा चुम्बकत्वः जनति| यदा एताति कणाः आन्दोलनं क्रीयति तदा विद्युत्चुम्बक-किरणस्फुरणाः जनति|

विद्युत्गतिशीलः[सम्पादयतु]

विद्युत्शक्तिः चुम्बकत्व द्वारा उत्पत्तिः अभवत्| यदविद्युत् शक्तिः एकः तन्तौ चलति तदा तस्य सर्वतस चुम्बकत्वस्य जननं भवति| तन्तवे प्रच्छादेन चुम्बकोत्पन्नः वर्धितः| लोहान्तर्भागस्य प्रविष्ये च चुम्बकत्वस्य उत्पत्तिः वर्धति| लोहान्तर्भागस्य विना रचयित विद्युतायस्कान्तः "सोलेनोय्ड्"(Solenoid) इति शब्दितः|

ययिन्विद्युत्कणाः परिसरे उत्पन्नः चुम्बकत्वं[सम्पादयतु]

यदा विद्युत् शक्तिः तन्त्यौ चलति तदा चुम्बकत्वः तस्य परिसरे विशिष्ट दिशेः जनति| चुम्बकत्वस्य दिशि आन्विशणार्थम् "दक्षिणहस्त नियम"स्य पालनं अवश्यं|

दक्षिणहस्त नियम:[सम्पादयतु]

चुम्बकत्वस्य दिशि आन्विशणार्थम् एतस्मिन् नियम"स्य पालनं अवश्यं| यदा दक्षिण हस्तेन एकः नन्तुं गृहणीयः तदा श्वः अङुश्ठस्य दिशिः विद्युत्शक्तिः प्रचलति| श्वः अङुलीः चुम्बकत्वस्य दिशिः दर्शयति| चुम्बकत्वस्य दिशिः व्रुत्तकार्याः उपयोगे वयं प्रत्यक्षीभूताः अभवन्|

[सम्पादयतु]

तन्तु प्रच्छेदनं[सम्पादयतु]

तन्तोः उद्वेश्ठनेन चुम्बकत्वस्य उत्पन्नः वर्धति| एतस्मिन् प्रक्रियस्य कारणः - तन्तोः उद्वेश्ठनस्य प्रति स्तरस्य परिणामः| तन्तोः उद्वेश्ठनस्य उपयोगं यद् क्रीयते तदा एतः सोलेनोय्डिति विश्रुतः अस्ति|

विद्युतायस्कान्तः[सम्पादयतु]

तन्तोः उद्वेश्ठनामध्ये यदा लोह खण्दस्य प्रस्तावना भवति तदा तत् लोह खण्डः एकः आयस्कान्त स्वरूपः भवति| तत् आयस्कान्ते उत्तर यष्टिः दक्षिण यष्टिः उपस्तितः स्थः| विद्युदायस्कान्तः एकः अल्पकालिन वस्तुः| यदा विद्युत्शक्तिः उपस्थितः तदा केवलं विद्युदायस्कान्तः उपस्थितः| न तु अतः केवलं एकः लोह त्याज्यः| विद्युदायस्कान्तः बहु प्रकारेण उपयोगितः| बाह्याकाष क्षेत्रे, वाहने, शब्दयन्त्राणां लोह त्याज्य वस्तुनां सङ्रहार्थं च उपयोगितवाण्|

विद्युत्चुम्बकत्व प्रतिश्ठापना[सम्पादयतु]

एतत् पदस्य अर्थं - विद्युत् शक्त्या विनियोगित चुम्बकत्वस्य उत्पत्तिः क्रीयतः इति| यदा नन्तुः चुम्बक इन्द्रिये चलति तदा विद्युत्चुम्बकत्वं उपपद्यते| एवमेव यदा परिणती चुम्बकत्वं तदा विद्युत्शक्तिः च परिणयति|

सङ्रहः[सम्पादयतु]

परमाणवीय स्तरे विद्युत्चुम्बकत्वः द्वि प्रभूत बिन्दोः मद्ये उपस्तितः इन्द्रियः अस्ति| एतत् एकः मौलिक इन्द्रियः इति कथ्यते| दोलायमानः प्रभूत बिन्दोः विद्युत्चुम्बकत्वोर्मिकेभ्यः उत्पत्ति कारणः|

विद्युत्चुम्बकस्य प्रयुक्तिः[सम्पादयतु]

मोटर्[सम्पादयतु]

विद्युत्चुम्बकस्य अति मुख्य उपयोगः मोटर् अस्ति| स्वयम्प्रेरित वाहनाः मोटर् अस्य सहाय्यात् प्रचलति| विद्युत् मोटर् विद्युत् शक्त्या भौतिक शक्तिय उत्पत्तिः करोति| एताः विद्युत् शक्त्या वलयस्य सहायेन चुम्बकत्वस्य उत्पत्तिः करोति| चुमकत्वस्य सहायेन भौतशक्तिः उत्पन्न भवति| तदा भौतचालनं भवति| विद्युत् मोटर् बहुप्रकारेण उपयोग्यम् भवति| वाहनाः, विद्युत्व्यजनाः, जलकल्याः इत्यादि क्षेत्रे तस्य उप्योगम् अकुर्वन्|

विद्युत्ज्जनकाः[सम्पादयतु]

विद्युत्ज्जनकाः विद्युत् शक्त्या विद्युत्चुम्बकत्व प्रतिश्ठापनस्य सहायेन यान्त्रिक शक्त्योत्पत्तिः करोति| यदा नन्तुः चुम्बक इन्द्रिये चलति तदा विद्युत्चुम्बकत्वं उपपद्यते| एवमेव यदा परिणती चुम्बकत्वं तदा विद्युत्शक्तिः च परिणयति| विद्युज्जनकाः तस्य शक्तिः बहुमूलेण संसिदति| विद्युज्जनकाः बहुक्षेत्रे उपयोगितः अस्ति| वायु शक्तिः, जलाशक्तिः अतिप्रमुख उपयोगाः अस्ति|

वाचक यन्त्राः[सम्पादयतु]

विद्युत्चुम्बकस्य उपयोगम् वाचक यन्त्रे च अस्ति|

निर्देशाः[सम्पादयतु]

https://www.school-for-champions.com/science/electromagnetism.htm#.XeH5T-gzbIV
https://byjus.com/physics/electromagnetism/
https://en.wikipedia.org/wiki/Electromagnetism
https://www.britannica.com/science/electromagnetism
https://www.britannica.com/science/electromagnetism
http://www.gillrd.com/blog/2014/08/what-electromagnetic-induction-technology-and-what-are-its-uses/
https://en.wikipedia.org/wiki/Electromagnetic_induction

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Rajiv1840478&oldid=450438" इत्यस्माद् प्रतिप्राप्तम्