सदस्यसम्भाषणम्:SHREE LEKHA.Y.N/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                                रामाकांत रथ

आरम्भक जीवित:  :- रामाकांत रथ १३ दिसम्बर १९३४ तमे वर्षे ओडिश , कटक नगरे जनमं प्रप्तवान् । तेषां एकः प्रसिद्ध आधुनिकतावादी वागीशः।

चरितः :- टी। एस एलियटएज्रा पाउंड तथा कवियों द्वरा भारी प्रभावितवन्त:।रामाकांत फॉर्म च शैली सार्धम् अत्यर्थम् प्रयोगं आहित । रहस्यमय, जीवन पारिहारिकी, व्यक्तिगत स्वयं आंतरिक एकांत , भौतिक आवश्यकथा: तु शारीरिकप्रयुक्ति तस्य दार्शनिक-कवि अभीष्ट प्रबन्धाः। अनुक्रमणिका: नूतन प्राद्यपमात् च पुरतन सम्स्क्रुतसाहित्ये नायकी 'श्री राधा' नूतन वर्षे तथस्य मरणं- ज्ञ्यनं एषः। 'सप्त ऋतु' अशासयितुं 'सप्त ऋतु' इति अलिखन् । रामाकांत: ओडिशे रवेन्षाव महाविद्यालयात् येंए आङ्ग्लभाष साहित्य उत्तीर्णः ।

पुरस्करः :- १९५७ तमे वर्षे सः भारतीय प्रशासनिक सेवा पदवीं प्रप्नुवोति,सः कविता लेखनानां क्रतः । एषः भारत सरकारं मन्त्री तद्वत् सरकारे विविध महत्वपूर्ण पदों तत् पश्चात् मुख्य सचिव ओडिशा पश्चात् सः अपश्रित। एष: १९७७ साहित्य अकादमी पुरस्कार लब्ध। एषः १९९० तमे वर्षे विश्व सम्मन च २००६ भारतस्य तृतीय सर्वोच्च नागरिक सम्मान, पद्म भूषण। एष: १९९३ - १९९८ भारतस्य साहित्य अकादमी उपाध्यक्ष तु १९९८ - २००३ नव दिल्ली, भारतस्य साहित्य अकादमी अध्यक्ष आसीत् । २००९ तमे वर्षे सः सहित्य आकाडेमि तं फैलोशिप प्रदार्थत् । स: ओरिया भषया: गौरवन्वैता रचनाकारः आसीत्।

प्रसिद्ध कार्या:  :‌-

        काव्य :  १) "केत दिनारा", १९६२
                २) "अनिका कोठारी", १९६७
                ३) "सैंडिगढ़ मृगया", १९७१
                ४) "सप्तमा रितु",  १९७७
                ५) "सचित्र अंधरा", १९८२
     
      दीर्घ काव्य: १) श्री राधा (श्री राधा), १९८४ ( सरस्वती सम्मन परिपूजित )
                २) श्री पालाटक, १९९७

उल्लेकः :-

 https://beaninspirer.com/ramakanta-rath-philosopher-poet-odisha-also-ias-officer/ 
 https://www.loc.gov/acq/ovop/delhi/salrp/ramakantrath.html