सदस्यसम्भाषणम्:SM7

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लेखस्य शीर्षकम्[सम्पादयतु]

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) ११:४७, २० जुलाई २०१४ (UTC)

केरलराज्यस्य विश्वविद्यालये संस्कृतविकि-कार्यशाला[सम्पादयतु]

अत्र संस्कृतपाठ्यं वर्धयितुं काचित् योजना वर्तते। केरलराज्ये कश्चन महाविद्यालयः अस्ति, तत्र शैक्षणकिकार्यक्रमस्य भागत्वेन संशोधकच्छात्राणां सम्मुखं विकिपीडिया-जालस्य उपस्थापनं कृत्वा तैः विद्यार्थिभिः संस्कृतविकिपीडिया-जाले सम्पादनं कारयामः इति चिन्तनम्। हिन्दी-उर्दू-मलयालम-भाषाः अपि तत्र सन्ति। अस्माकं समुदायस्य प्रतिनिधित्वेन तैः मम नाम उल्लिखतम् अस्ति। एतस्मिन् सन्दर्भे स्वविचारान् अत्र उपस्थापयन्तु कृपया।--Drcenjary (चर्चा) २३:५०, २ अक्तूबर २०१६ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:SM7&oldid=403241" इत्यस्माद् प्रतिप्राप्तम्