सदस्यसम्भाषणम्:Sharvani bhatt

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
I am Unique
मम छायाचित्रः
नाम शर्वाणि भट्ट्
जन्म शर्वाणि
०४ सेप्टेम्बर् १९९७
बेङलूरु, कर्णाटक
वास्तविकं नाम शर्वाणि भट्ट्
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः बेङलूरु
भाषा कन्नड, इङ्लिष्, हिन्दि,
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्रः
विद्या बि.काम्
प्राथमिक विद्यालयः कार्मेल् कान्वेण्ट् शाला
विद्यालयः कार्मेल् कान्वेण्ट् प्रौडशाला
महाविद्यालयः विजया पि.यु विध्यलय
विश्वविद्यालयः क्रिस्त विष्वविध्यालय, बेङलूरु
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्
धर्मः हिन्दु
चलच्चित्राणि मनोरंजनाय
पुस्तकानि आङ्लभषा कादम्बरी
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) sharvani.bhatt@yahoo.co.in


मम नाम शर्वाणि इति । अहं अष्टादश वर्षीया बालिका । अह्ं मम माता पितृभ्यां सह बेन्गलूरु नगरे वसामि । मम माता पितृभ्यां अहं एकमात्रा पुत्री । क्रिस्त विष्वविद्यालये प्रथमवर्षे बि.काम्(B.Com) मध्ये अध्ययनं कुर्वती अस्मि । मम मातापित्रोः नाम मालिनी श्रीकान्तः इति । मम मातापितामह्यौ शिवमोग्गा नगरे वसतः ।

अहं मित्रैः च मम कुटुम्ब वर्गेः सह कालं नेतुं इच्छामि । अहं कथां कादम्बरीं च पठितुं इच्छामि । मम बहु समयः गणकयन्त्रस्य अग्रे गच्छति । प्रति दिनं सायं समये उद्याने भ्रमणं करोमि । एतेन आरोग्यं अह्लादञ्च भवति । मम कुटुम्बस्य सदस्यैः सह चलच्चित्रं गन्तुं इच्छामि । प्रवासः मम अत्यन्त प्रिय हव्यासः यतः प्रवासेन बहु स्थलानि अवगन्तुं शक्यते । अपिच बहुजनाः सम्पर्केण अस्माकं संस्कृतिपरम्परां अवगन्तुं शक्यते । अहं कर्णाटक सङ्गीतस्य अभ्यासं करोमि٫'जूनियर्' परिक्षायां अपि उत्तीर्णा अस्मि । बहुशः यदा यदा समयः लभ्यते तदा सङ्गीत सभां गच्छामि । अहं क्रीडापटुः अपि । ब्याडमिण्टन्(badminton) मम अत्यन्त प्रिय क्रीडा । क्रिकेट् क्रीडां द्रष्टुम् इच्छामि । विशेषतः यदा भारतीय क्रिकेट् पटवः खेलन्ति । इतोपि महाविध्यालये एन्.सि.सि(NCC) इति राष्ट्रीय सेवा विषये शिक्षणं लभ्यते । एतेन राष्ट्रविषये अस्माकं ज्ञानं राष्ट्रप्रेमं च वर्धते ।

अहं बि.काम्(B.Com course) समाप्य अनन्तरं गणक(accounts) विषये वृत्तीं स्वीकरोमि । तदर्थं एम्.काम्(M.Com) अपि कर्तुं अपेक्षा अस्ति । मम मातामहस्य गणककार्यालये कार्यनिर्वहण कर्तव्यम् अस्ति । अतः सि.एस्(company secretary course) विषये अपि शिक्षणं स्वीकरणीयम् अस्ति । एतेन मध्ये अहं योगाभ्यासं कुर्वति अस्मि । मम माता सङ्गीतं जानाति । सत्सङगेषु भागं वहति । मम पितुः टेक्षटैल् तन्त्रज्ञः अस्ति तस्य प्रवृत्तिः योगाभ्यासः एव । तैः अहं प्रभाविता अस्मि । अतः अहं योगं٫सङ्गीतं٫चित्रकलासु नियुक्ता अस्मि । अहं यदा कनिष्टा वयसः आसं ततः संस्कृत श्लोकपठनं करोमि । भगवद्गीता٫विष्णुसहस्रनाम٫ललितासहस्रनाम इत्यदि स्तोत्रकाव्यानि पठितुं जानामि । सुभाषितं मह्यम् प्रियमस्ति ।

अग्रे मम मातापित्रोः जीवनं सुखमयं कर्तुमिच्छामि । एवं अग्रे आदर्श जीवनं स्वीकर्तुं इच्छामि ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Sharvani_bhatt&oldid=356264" इत्यस्माद् प्रतिप्राप्तम्