सदस्यसम्भाषणम्:Sorra.varshini88

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शतवाहन साम्राज्य

शातवाहना[सम्पादयतु]

शितवाहना आन्ध्र ततः परिकीत्रिताम् सन्ति। शितवाहना दक्षिणापठ प्रदेशः पुरातन भारतीय राजवंस: सन्ति। शातवाहना अधिकृत अतस् ३०० BCE -१०० CE। सः तेलन्गान , आन्ध्र प्रदेश् ,महारास्त्र च विसृतम् अस्ति। सः गुजरात , मध्य प्रदेश् , कर्नाटक च विसृतम् अस्ति। शातवाहनः राअजधानी प्रतिष्तना (पैथान) , अमरावती (धरनिकोट) च। शातवाहनः सका मध्ये दीर्घ सङ्घर्षम् सन्ति। शितवाहन: महिष्ठ/वरिष्ठ नृपः गौतमि पुत्र सतकारिणीः , वसिष्ट पुत्र सतकारिणीः , वसिष्ट पुत्र पुलमाविः च। मौर्यन् पादानुध्यात शातवाहनः। सामान्य भाषः प्राकृत , प्राकृत , तमिल् च। अनुष्ठित मतः बौद्धधर्मः , हिन्दुधर्मः च। शातवाहनस्य आधिकारिकम् एकशज्य प्रकारम् सन्ति।

नृपति:[सम्पादयतु]

३० नृपतिः - ४५० वर्षः। कालानुक्रमः हिमान्षु प्रभा कल्पयति अस्ति।

  • सिमुक (१०० BCE)
  • कन्ह (१०० BCE - ७० BCE)
  • सतकरिनि I (७० BCE - ६० BCE)
  • सतकरिनि II (५० BCE - २५ BCE)
  • नहापन (५४ BCE -७० CE)
  • गौतमि पुत्र सतकारिणी (८६ CE - ११० CE)
  • वसिष्ट पुत्र पुलमावि (११० CE -१३८ CE)
  • वसिष्ट पुत्र सतकारिणी (१३८ CE - १४५ CE)
  • शव श्रि पुलमावि (१४५ CE - १५२)
  • शिव स्कन्द सतकरिनि (१५२ CE- १८१ CE०
  • विजय सतकरिनि

प्रान्तिय्य नृपतिः[सम्पादयतु]

  • चन्द्र श्रि
  • पुलमावि II
  • अभीर इस्वसेन
  • मधरिपुत्र सकसेन
  • हरितिपुत्र सतकरिनि

* सिमुक (१०० BCE)

ननघाट् यथाप्राप्त सिमुक शातवाहनः अग्र नृपतिः। सः बहु नामस्य परिकीत्रिताम् सन्ति। सिशुक , सिन्दिक , छिस्माक , शिप्रक , श्रिकुख च। सः भ्रातृः कन्हः।

* कन्ह (कृष्णा)(१०० BCE - ७० BCE)

सः सिमुखः भ्रातृः। सः अस्तित्व नासिक् गृह मूल स्तम्थितम्।

* सतकरिनि I (७० BCE - ६० BCE)

सः सिमुख पुत्रः सन्ति। सः अस्तित्व पुतरान मूल स्तम्थितम्।

* सतकरिनि II (५० BCE - २५ BCE)

* नहापन (५४ BCE -७० CE)

सः पूव्रेतर क्षत्रपा (साका) महत्वपूर्ण नृपतिः सन्ति। सः भुमक पुत्रः। गौतमि पुत्र सतकारिणीः नहापन परागजितम् सन्ति। 

* गौतमि पुत्र सतकारिणी (८६ CE - ११० CE)

गौतमि पुत्र सतकारिणी ततः  गौतमि यग्न सतकारिणी। सः माता गौतमि बालश्रि। सः साका (पूव्रेतर क्षत्रपा) ,पह्लावः , यानवाः चा प्रतियुद्धम् अस्ति। सः महिष्ठ/वरिष्ठ नृपः। सः भार्या नामा वसिस्ट:।

सः शातवाहनः आसिका , अस्माक , मुधाक , मूलक, सुरास्त्र , कुकुर , अपरन्ता , अनुप , विदर्भा , अकार - अवन्ति चा विसृतः।

* वसिष्ट पुत्र पुलमावि (११० CE -१३८ CE)

सः पित्रुः नाम गौतमि पुत्र सतकारिणीः। सः माताः नाम वसिस्ट:। सः भ्रातृः वसिष्ट पुत्र सतकारिणी:। सः महिष्ठ नृपः।

* वसिष्ट पुत्र सतकारिणी (१३८ CE - १४५ CE)

सः पित्रुः नाम गौतमि पुत्र सतकारिणीः। सः माताः नाम वसिस्ट:। सः भ्रातृः वसिष्ट पुत्र पुलमावि। सः वरिष्ठ नृपः। सः साकास्य (पूव्रेतर क्षत्रपा) प्रतियुद्धम् सन्ति। स: रुद्रमान् I पुत्रिक्स्य विवाहितम् सन्ति।

* शव श्रि पुलमावि (१४५ CE - १५२)

* शिव स्कन्द सतकरिनि (१५२ CE- १८१ CE)

सः शातवाहनः अन्तिम महिष्ठ नृपः। सः माता नाम कोतमिः। 

* विजय सतकरिनि

धर्माध्यक्षता/न्यायाधिकार :[सम्पादयतु]

आचार माग्रदर्य शातवाहनः न्यायाधिकारः आचरितम् सन्ति। मौर्यस्य भिन्न न्यायाधिकारः सन्ति।
  • राजन्
  • राज
  • महारथी
  • महाभोज
  • महासेनापति
  • महातलवर

अभिलेखन - पुरानाः[सम्पादयतु]

  • मत्स्य पुरान
  • वायु पुरान
  • स्कन्द पुरान
  • ब्रम्हि लिपि अिलेखना
  • नासिक् गृहा
  • नानेघाट्
  • सान्चि स्तुप

उल्लेख[सम्पादयतु]