सदस्यसम्भाषणम्:Sourav Chandrashekar

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                            । सोनिया गान्धी ।

सोनिय गन्धी १९४६ तमे सम्वत्सरे ९ दिवसे द्वादशमासे एद्विगे अन्तोनिय अल्बिन मैनो प्रदेशे जन्मम् अजायत। अस्या: पिता स्तेफ़्अनो मैनो (Stefano Maino) माता पओल मैनो(Paola Maino) । सा तस्य यौवना ओर्बनस्सो नगरे निःक्षिप्त:। तस्य पिता सैन्ये कर्मकर: आसीत् । तस्य माता भगिन्यो च ओर्लन्दो नगरे आसीत् । १९६४ तमे वर्षे बेल्ल् येजुकेषन् ट्रुस्त् शाले पटितवति ।१९६५ तमे वर्षे येकम् भोजनशालया रजिव् सह मिलितवति । राजीव् गन्धी सह विवाहम् १९६८ तमे वर्षे अकरोत् । रजिव् गन्धि सहिथम् सा तस्य वरवत्सला ग्रुहम् अगच्छत् । तस्य श्वश्रू इन्दिरा गन्धि(Indira Gandhi) श्वशुर फ़्एरोज़् गन्धि (Feroze Gandhi) । नवदम्पत्योः वैवाहिकजीवनं सुन्दरम् आसित् । ता: सङ्घाटिकयो: द्वे शिशुजन: अभवत् । तयो: पुत्रस्य नाम राहुल् गान्धि: पुत्री प्रियन्का । सा भारत राष्ट्रस्य कोङ्रेस्स् पक्षस्य अध्यक्षिका अस्ति । रजिव् गन्धि महोदय: भारतस्य प्रधानमन्त्रि: आसीत् । तस्य भर्तस्य राजहत्यानन्तरम् सा राजनीति त्यक्त्वा दूरम् स्थितवान् । पुन: १९९७ तमे वर्षे कोङ्रेस्स् पक्षम् आगतुम् आङ्गीकृतवान् । सा लोकसभे युपिये (United Progressive Alliance) पक्षस्य अध्यक्षिका सतत २००४ तमे वर्षे च अस्ति । एषा कोङ्रेस्स् पक्षस्य इतिहासे अथि धीर्ग काल सेवा उपासित इति जयलेखा । २०१० वर्षे सोनिय गान्धी फ़्ओर्बेस् (Forbes) सम्स्थाने प्रकटित पुस्तके विष्वस्य ९ प्रबल व्यक्थी इति प्रकटित: । १९८४ तमे वर्षे ननान्दा मेनका गन्धी विरुद्धम् अमेति नगरे अभियानम् कर्त्व जयषील अभवत् । रजिव् गन्धी मरणानन्तरम् सोनिया गन्धी प्रधान मन्त्रि स्थानम् अङीक्रुत्यम् त्यक्त्व पि वि नरसिम्ह राव् (P. V. Narasimha Rao) प्रधान मन्त्रि स्थानम् अलन्क्क्रुत:। १९९७ तमे वर्षे कोङ्रेस्स् पक्सम् युक्त । १९९९ तमे वर्षे विरुद्ध पक्ष नायकि निरूपित अभवत् । २००३ वर्षे मार्च् २३ दिनान्के लोक सभस्य , नेषनल् अद्विसोर्य् कोउसिल् (National Advisory Council) अध्यक्षिक स्थानम् च त्यागपत्रम् निवेदित । २००७ वर्षे ओक्तोबर् २ दिनान्के यु एन् (United Nations) सम्स्थाने सम्भोदित । २००९ वर्षस्य साधारन निर्वचने यु पि ये पक्षम् जयति । २०११ वर्षे औगुस्त् मासे अर्बुदरोगार्थम् शल्यक्रिया उपचारम् अकरोत् ।