सदस्यसम्भाषणम्:Suhasshekar1840155

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

क्षेत्रगणितः[सम्पादयतु]

क्षेत्रगणित: (Geometry) गणितेन एकः शाखाः । एतत् शब्दः ग्रीक् भाषां स्वीकृताम् । एतत् आड्ग्लभाषे इति वदति । एतत् अर्थः ज्यो-भूमिः च मेट्रिः परिमाणः । क्षेत्र गणिते बिन्दु, रेखा,समलेपनी,दुरत्व, कोण, उद्गाहते च वक्रता इति अन्य पाण्डुलेख प्रतिवपतिः । क्षेत्रगणितस्य अन्य क्षेत्रे बहु प्रयोगः अस्ति । यथाविधि कला वास्तुविद्या च भौतिकशास्त्र इति क्षेत्रे प्रयोगः करोति । केतु,मात्र, वर्पस्स्य केन्द्र च दिगन्तरस्य क्षैत्रपत्य इति प्रच्छन चर्चा क्षेत्रगणिते अस्ति ।

चरित्रः[सम्पादयतु]

पूर्वस्य क्षेत्रगणितः दैर्ध्य, कोण, अजिर च ध्वनिस्तर सहतिः । एतत् परीक्षकस्य परिणयतिः । भारतियः गणितज्ञः क्षेत्रगणिते महत्वपूर्ण योगदान समाहितः । क्षेत्रगणिते द्वि विवृत्ति नवदश शताब्दे विरूपः । एतत् समये क्षेत्रगणित विदग्धः बेर्नहार्ड रैमन्न् च हेन्रि पोन्केर् । बेर्नहार्ड रैमन्न् सर्फेस् समावेशयति । हेन्रि पोज्केर् बीजीय संरचनस्य विधायिनः ।

प्रबल क्षेत्रगणितस्य पद[सम्पादयतु]

 १)सूत्रित
 युक्लिड् सूत्रित अपि उपाधि इति प्रवेशितः । डेविड् हिल्बेर्ट अधुनातन क्षेत्रगणिते जाग्रति । 
 २)बिन्दुः
 युक्लिड् क्षेत्रगणितस्य प्रधान धातुः ।
 ३)कोणः
 युक्लिड् क्षेत्रगणिते कोणिस्य उपयोग त्रिभुजे च पालिगान् करोतुम् ।

प्रयोजनः[सम्पादयतु]

अवकल क्षेत्रगणितः चलन कलन च बीजगणितस्य प्रत्युक्तः । एतत् गणिना सिध्दान्ते । कृतोपभोगः क्षेत्रगणितः वास्तुविद्ये बहु प्रयुक्ति अस्ति । येश्चर कार्यः अतिवृत्ति क्षेत्रगणिते प्रयुक्ति।