सदस्यसम्भाषणम्:Supraja gowda

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

दैनिकजीवने रसायनशास्त्र्ः[सम्पादयतु]

https://www.google.com/search?q=chemistry+in+everyday+life&rlz=1C1RLNS_enIN800IN800&oq=chemistry+&aqs=chrome.0.69i59j69i57j0l6.12084j1j7&sourceid=chrome&ie=UTF-8

वर्तमानयुगो विज्ञानस्य युगो गण्यते | विज्ञानम् जीवनस्य प्रत्येकं पक्षं प्रभावयति | आर्थिकं सामाजिकं राष्ट्रीयम् अन्तराष्ट्रीय च् सर्वमेव एतत् प्र्भावयति | आविष्काराणाम् ताद्रुशी प्रगतिरभूद्,या सर्वथा आश्चर्यम् आवहति | समग्रं विश्वं वैज्ञानिकानाम् नवीनं-नवीनं आविष्कारम् अवलोक्य आश्चर्यचकितमिव वर्तते | अद्यत्वे न कोsपि पक्षो वर्तते, यत्र न विज्ञानस्य प्रवेश:|

        अद्यत्वे कम्पूटरस्य संगणकस्य वा आविष्कारो विज्ञानस्य सर्वात्क्रुष्टा उपलब्धिः | इंटरनेट,ई-मेल,ई-कामर्स-प्र्भ्रुतयः संगणकस्य प्रयोगेण नूतनां क्रान्तिं जनयन्ति| विज्ञान: विद्युत: आविष्कारोsतिमहत्वपूर्णाsस्ति | चिकित्साक्षेत्रे विज्ञानेन अपूर्वा क्रान्ति: प्रवर्तिता |संचारक्षेत्रे अपि विज्ञानस्य चमत्करो द्रुश्यते| दूरभाषेण जगति यत्र कुत्रापि स्थितेन परिचितेन संभाषणम् कर्तुम् श्क्यते| मोबाइल इत्यस्य अविष्कारेण नूतनाः क्रान्तिः संजाता|
         रसायनशास्त्रः अस्माकम् जीवनस्य मुख्य् अंशः अस्त्ति|अस्माकम् दैनिकजीवने एकम् दिनम् अपि रसायनः विना न भवति| रसायनः खादितुम् भोजने , श्वासितुम् वाचॉ , रसायनिक धावने ,भावे सर्वत्र अस्ति | निश्चित सामान्य रसायनिकः साधारणः परन्तु विस्मयः अस्ति | अस्माकम् शरिरम् रसयानिक संयोगेन निर्मितः|रसायन विद्यया येव सर्वाणि कार्याणि साधयितुम् समर्थाः भवन्ति| 


जलम्[सम्पादयतु]

जलम् एव जीवनम् इति उक्त्यनुसारम् अस्माकम् जीवने जलस्यषड्रसाः अवश्यकता वर्तते | जीवनाय जलम् आवश्यकं वर्तते | त्रुष्णानाम् सत्याम् जलेन एव निवारणाम् भवति | प्रुथिव्याः जीवनम् क्रुते आवश्यकं तत्वम् अस्ति जलम् | अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते | जलं सौरमण्डले दुर्लभं वर्तते । अन्यत्र कुत्रापि जलं नास्ति । पृथिव्यां जलं पर्याप्तम् अस्ति । अतः पृथिवी नीलग्रहः इति उच्यते । जलं निरन्तरं स्वरूपं परिवर्तते । सूर्यस्य तापेन वाष्पस्वरूपं, शीतले सति सङ्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति । जलं महासागरेषु, वायुमण्डले, पृथिव्यां च परिभ्रमति । जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते । https://www.google.com/search?q=chemistry+involved+in+water&rlz=1C1RLNS_enIN800IN800&oq=chemistry+involved+in+water&aqs=chrome..69i57j0l7.69324j1j9&sourceid=chrome&ie=UTF-8


औशधविज्ञान(आयुर्वेदः)[सम्पादयतु]

आयुर्वेदानुसारेण आयुः चतुर्विधम् - हितायुः, अहितायुः, सुखायुः, दुःखायुश्चेति । आयुर्वेदे भवन्ति । एते मधुरः , कटुः, अम्लः, तिक्तः, कषायः ,लवणः इति। विविधशारीरकरोगाणां लक्षण-निदान-परिहारोपायाः विभागेऽस्मिन् विशदीकृताः। कायचिकित्सान्तर्गताः शरीरोदररोगाः ज्वरयक्ष्मपक्षाघातस्रावजलोदरोदरशूल-वातपित्तकफादयो नैकविधाः। अन्यदपि हृद्रोगपाण्डु-उदरशूल-तृषितत्वादिनां रोगाणां भैषज्यं कायचिकित्साविभागे वर्णितमस्ति। कायशब्दस्य अर्थ: अग्नि: । अग्निविकृतिजन्यानां रोगाणां चिन्तनम् अस्मिन् अङ्गे भवति ।

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC5726188/

दन्तफेन[सम्पादयतु]

प्रतिदिनम् वयम् दन्तफेनेन प्रक्रामति | तदा विपुष्या दन्तफेन:,मुखमार्जन कुत्र अगमित्यति ? कोल्गेट्,पेप्सोडेन्ट् रचितम् पूर्वम् किम् प्रयोगम् अकुर्वान् ? नीचै: कश्चन् विज्ञाप्ति अतः वयम् अस्य कौतुकवत् सन्तर्पितम् | बुद्धस्य समये सः दन्त दण्डिक उपयोगम् कर्तुम् इति विनिस्म्रुतम् | प्राकृतिक दन्तफेनम् निरूपण्म् कृत्वं जनाः ओषधिसम्बान्धिन् दन्तफेनम् वल्लभत्वं अथवा एवम् जनम् 'फूरैड्' उपयोगम् न कुर्वन् तदैव अपि प्राक्रुतिक दन्तफेनम् उपयोगिष्यति | परमिता तैल सार , विशेष तैल च धावन प्रतिनिधि | http://www.gwinnett.k12.ga.us/LilburnES/PromoteGA/beauty/toothpaste_chemicals.html

तरूः[सम्पादयतु]

तरूः उन्न्तः पादपः अस्ति | तरूणाम् रूक्षम् काष्ठकाणडमस्ति | अनेक तरवः फलानि ददाति | अनेकव्रुक्षानाम् सग्घः अरन्यम् इति कथ्यते | तरूणाम् पत्राणि C02 जलम् च उपयुज्य O2 शर्करां च रचयन्ति | तरवः जनेभ्यः छायां यच्छन्ति | उक्त्न्च " छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्व्यमातपे | फलान्यपि परार्थाय व्रुक्षाः सत्पुरुषः इव ||" एक प्रमुखव्रुक्षाः

अश्वत्त वृक्ष:[सम्पादयतु]

अश्वत्थव्रुक्षः भारतीयानां सर्वेषां पवित्रतमः व्रुक्षः इति परिगणित: | एशियाखण्डस्य दक्षिणभागे अयं व्रुक्ष: अधितया रोहन्ति | बोधिव्रुक्षः इति अस्य अपरं नाम | अस्य व्रुक्षस्य अध: एव तप: क्रुत्वा सिद्धार्थं बुद्ध अभवत् इति प्रतीत: अस्ति | कर्णाटकभाषाया अरळि इत्यपि कथयन्ति | अयम् अश्वत्थः भारते सर्वत्र वर्धमानः कश्चन व्रुक्षविशे :| अस्य त्वचि "ट्यानिन्" अंश: अस्ति | आयुर्वेदस्य असनुसारम् अस्य अष्वत्तव्ऱुक्षस्य प्रजोजनानि| अस्य अष्वत्तव्ऱुक्षस्य रसः कशायः अयम् गुरुगुणयुक्तः, रूक्षः, वीर्यशीतः च| अयम् अष्वतः आकारस्य कारणात् व्ऱुक्षजातौ अन्तर्भवति| तथैव औषधीयत्वस्य कारणात् औषधीयानाम् सस्यानाम् गणे अपि अन्तर्भवति|

१। अस्य अष्वत्तस्य फलानां खादनेन मलभद्दतम् निवार्यते| जीर्णक्रिय वर्धते च अपि|
२। अस्य त्वचः चूर्णं व्रणस्य उपरि लेपयति चेत् रणः अपगच्छति| ५०० ग्राम् यावत् चूर्ण दिने द्विवारं ऊष्ण जलेन सह उपयोक्तव्यं| https://secure.fera.defra.gov.uk/treechemicals/review/metabolites.cfm

दुग्दः[सम्पादयतु]

एषः आहार पदार्थाः प्रायः जगति सर्वत्र अस्ति| क्षीरं इति अपि उच्यमानं एतत् दुग्दम् आङ्लभाषायां milk इति उच्यते| अयम् आहार्यपदर्थाः न सस्यजन्यः, अपि तु प्राणिजन्याः आहारः। अन्य प्राणिजन्याः आहाराः तामसे वा राजसिके वा आहारे अन्तर्भवन्ति| परन्तु दुग्दं न तथा| एतत् यद्यपि प्राणिजन्यं तथापि सात्विकः आहार्यः। पायसेषु, पन्चाङव्ये, पन्चाम्रुते, च दुग्दं योजयन्ति| आयुर्वेदस्य अनुसारे अस्य दुग्दस्य स्वभावः

एतत् दुग्दं पाके रुचौ च मधुरं सिग्धं| वातं पित्तं च षमयति| देहे खफं, शीतं दातून् च वर्धयति| व्रणितान, श्रान्तानं, दुर्बलानां श्रमिकानां च मेध्यं दुग्दं| बलवर्धतं च। अस्माकं शरीरे विद्यमानेषु सप्त दातुषु रस धातु वर्धकं अस्ति दुग्दं|

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Supraja_gowda&oldid=450768" इत्यस्माद् प्रतिप्राप्तम्