सदस्यसम्भाषणम्:Swathi1810484/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

दाण्ढिया रास्Italic text[सम्पादयतु]

सञ्चिका:Dandhiyaa.jpg

रास् गुजरात् तथा [[https://en.wikipedia.org/wiki/Rajasthan%7C राजस्थान् प्रदेषस्य पारम्परिक जानपद नृत्य:।

इदम् होलि उत्सवस्य आगमे प्रतित: । इदम् बहु मुख्य सम्ब्रमम् अपि च । रास् इति पदम् संसकृतात् आगत: । रास् पुरातन काले प्रारम्बित:। दाण्ढिया रास् [https://en.wikipedia.org/wiki/Navaratri नवरात्रे ख्यात : च । दाण्ढिया रासे बालक च बालिका मण्डल आक्रमे यष्टिक्रीडे नाट्यं कुर्वन्त:। इदम् [[https://en.wikipedia.org/wiki/Durga%7C दुर्गा माताया : माननम् अस्ति । यष्टिक्रीडा दुर्गा मातस्य करवाल इति भावयन्ति । एतत् नाट्य रुपम् [https://en.wikipedia.org/wiki/Durga दुर्गा माता च महिषासुरस्य युद्दम् निरुपयति । इदम् न्र्त्यं करवालन्र्त्यं इति च प्रसिद्दम् । अस्य आरम्भ: [[https://en.wikipedia.org/wiki/Jai_Shri_Krishna%7Cभगवान् श्री कृष्णस्य जीवनात् आगत: ।


रास इति पदः संसकृतात् आगतः । तस्य आगमनं पुरातन काले अभवत् । भगवान् श्री कृष्णः रास लीलम् नृत्यति ।


विविध रासः -

  • गुजरात प्रदेशे, नवरात्रि समये दाण्ढिया रासः प्रमुखं
  • राजस्थान प्रदेशे, दन्ग लीला
  • उत्तर भारते, रास लीला


इतिहासः

दाण्ढिया रासः गर्भा नृत्यात् प्रारंभितः । इदं दुर्गा पूजार्थं च अर्हनार्थं करिष्यते ।

इदं नृत्यं दुर्गा देवी च [[https://en.wikipedia.org/wiki/Mahishasura%7Cमहिशासुरस्य युद्धं निरूपयति । अस्य अन्यः नाम " खड्ग नृत्यं" इति ।

नृत्यस्य यष्टिक्रीडः दुर्गा मातस्य खड्गान् वर्णयति । यष्टिक्रीडः वंशात् कुर्वन्ति । रासः जानपदा नृत्य: च। बालिकाः पारंपरिक वासं धारणं कुर्वन्ति । इदं सूचीकर्म वस्त्राणि पारंपरिक जीवनं दिशति । शस्यलवनसमये च कुर्वन्तः । दाण्ढिया रासः उर्जित: च जानपदा नृत्य:। भारते दाण्ढिया रासः प्रमुख: ।


[[|]] [१]

  1. [[१]]