सदस्यसम्भाषणम्:T.R.Mayil Niveditha/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतभाषा:-

         संस्कृतभाषा अत्यन्तं प्राचीना सनातनतमा च अस्ति यस्यां भाषायां सर्वप्रथमं पुस्तकं ऋग्वेद: उपलभ्यते| वेदानां काल: नानापण्डितोत्तमै: क्रि पू ६५०० त: क्रि पू १५०० वर्ष पर्यन्तम् इति निर्णियते। एतस्मात् पूर्वमेव सम्स्कृतभाषाया: उत्पति: विकास:च समभूत् इति वक्तुं शक्यते। वेदेषु प्रसिद्धा एता भाषा  सम्पति उपयुज्यमानाया: संस्क्रुत भाषायां सकाशात् तत्र तत्र भिन्नतां प्राप्नोति। एषा 'वैदिकभाषा' इत्येव परिगाणिता अस्ति। प्रत्येकं वेदा: 'प्रातिखयं' इति परिभाषाया स्वखव्याकरणं प्राप्तवन्त:सन्ति। 'प्रतिशाख्यानि'तु पदानां वर्णानां च सव्याकरणं विवरणं यच्छन्ति। तदनु एव नैके व्याकरणविभागा: अस्तित्वं प्राप्त:।

अस्मिन् काले एव विस्ताररूपेण बेदा: ब्राह्मण्ग्रन्था: आरण्यकानि, उपनिषेद: तथा षड् वेदाङ्गानि च अस्तित्वं प्राप्ता: तदेव 'वैधिकसहित्यम् इति नाम्ना प्रसिध्दमभूत्। संस्क्रृतम् जगत: एकतमा अतिप्राचीना समृद्धा शास्त्रिया च भाषा वर्तते। संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा प्राचीनतमा। भारतियभाषासु बाहुल्येन संस्कृतशब्दा: उपयुक्ता:।संस्क्ऱुतात् एव अधिका भारतीयभाषा उभ्दूता:। तावदेव भारता-युरोपिय-भाषावर्गीया: अनेका: भाषा: संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति। संस्कृतवाङयं विश्ववाङ्ग्ये अद्दितीयं स्थानम् अलङकरोति।

संस्कृतलेखनं पूर्वं सरस्वतीलिप्या आसीत् एतस्य लेखनं ब्राह्मीलिप्या अभवत्। व्यकरणेन सुरसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। इति भाषा जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र्,मन्त्र्,तन्त्र्, सूक्ति, सुभाषितरूपेण असंख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठयमाना: जना: नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।सम्यक् परिष्क्रूतं शुद्धमथार्द् व्याकरण्र्न संस्कारितं वा यत्तादेव संस्स्क्रुतम्। गणितं, ज्योतिषं, काव्यशास्त्रमायुर्वेद:,अर्थशास्र्ं राजनीतिशास्त्रं छन्द:शास्त्रं विन्यानं तत्वजातमस्यामेव संस्कृतभायषायां समुपलभ्यते। अनेन संस्कृतभाषाया: विपुलं गॉरवं स्वमेव सिध्यति।