सदस्यसम्भाषणम्:THARUN KAUSHIK U 1810381/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अरुण साईरामः मुम्बै राज्ये अक्टोबार मासे ३० दिनके आजायता । अरुण साईरामः महोदया पिता सेतुरामन् माता राजलक्ष्मी सेतुरामन् । तस्या सङ्गीत गुरु टि. बृन्धा नाम्ना । अरुण साईरामः शस्त्रिय गायकी अस्ति । महोदया भारत सर्वकास्य पद्मश्रि प्रशस्ति प्राप्नुवन्ति । अधुना सा भारत सर्वकारेण स्थापित सङ्गीत नाटक आकादडेमे मुक्यस्था अस्ति । अरुण साईरामः भारत देशस्य सङ्गीत प्रतिनीदी इत्यपि प्रसिद । सा अस्मिन् वर्षे " सङ्गीत कलानिधि " इति प्रशस्ति अलब्धा ।