सदस्यसम्भाषणम्:Vaishu 1840379

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

त्रिकोणमिति[सम्पादयतु]

त्रिकोणमिति
— Wikipedian —
नाम त्रिकोणमिति
देशः  [[|]]


परिचयः[सम्पादयतु]

त्रिकोणमिति (Trigonometry) गणित शास्त्रेन एकस्य प्रमुख पाठं । इदं गणितस्य उप-सम्हं गणित शास्त्रेन अत्यन्त प्रामुख्यं भवति । त्रिकोणमिति त्रिकोणस्य विभागं बोधयति । त्रिकोणमिति (Hellenstick) देशस्य उद्भवति । त्रिकोणमिति तृतीय शताब्धय उभ्दवति । त्रिकोणमिति बीजगणितम् श्रेत्रमिति उप-सम्हरय उपयोगं भवति । त्रिकोणमिति एकस्य गणित विभागं तथा त्रिकोणस्य धर्मं वर्णयति । इदं विभागं अनेक विषयेन उपयोगं कृतवान् । उदाहरणं भौतिकशास्त्रं, जीवशास्त्रं, रसायन शास्त्रं, नक्षत्रशास्त्रं, वास्तुविद्या, यन्त्रनिमणिविद्या इत्यादि । त्रिकोणमितेन तृतीय मुख्य धर्मः भवति तदा‌-

        १) ज्या धर्मः
        २) कोज्या धर्मः
        ३) स्पर्शज्या धर्मः

त्रिकोणमिति नियोज्यं अनेक सूत्रेन उपयोगं कृत्वा समाधानं करोति । टेयिलर् (Taylor) सूत्रं अनुसरेनं कृत्वा विविध प्ररनानि उत्तरयति ।

चरित्रः[सम्पादयतु]

त्रिकोणमिति सुमेरिन नाक्षित्र प्रधावति । तदनन्तरम् बेबिलोनियन्स त्रिकोणस्य पठनं करोति तदा त्रिकोणस्य कतिचन धर्मं आविष्कारं करोति । पुरातन नुबियन्स् समानं विधिं भवति । युक्लिड (Euclid) च आर्खेमिडिस् (Archimedes) त्रिकोणशास्त्रय बीजं प्रधावति । तथा यूक्लिड च आर्खेमिडिस् प्रसिध्द गणित शास्त्र शास्त्रवेत्तं भवति । नुतन त्रिकोणमिति प्रथमं सूर्य सिध्दान्तमेव दृश्यति । आर्यभट्टः पञ्चम शताब्धेन त्रिकोणमिति आविश्कारं कुर्वन्ति । त्रिकोणमिति शास्त्रेन षष्ठि अनुपातं भवति । त्रिकोणमिति गणित शास्त्रेन कोपि अति मुख्य उप समूहः । त्रिकोणमिति परित-पटलं हिप्पारखस (Hipparchus) आविष्कारं कृतवान् तदा परिषत- पटलस्य उपयोगं अद्य समये करोति ।

विनियोगः[सम्पादयतु]

आकाशगमनं[सम्पादयतु]

आकाशगमन शास्त्रस्य विविध विभागं विकासयति । तथा वायुर्वगं, दुरता, दिशा इति विविध परिमाणं इदं शास्तेन सङ्गृहीतः । वायुः विमान सञ्चारणेन प्रमुखः भवति । इति कारणेन बायु दिशां परिजानेन त्रिकोणमिति अत्यन्तं उपयोगं भवति ।

नक्षत्रविद्याः[सम्पादयतु]

त्रिकोणमिति नक्षत्रविद्यां अति मुख्य उप्योगं भवति । परिमण्डल त्रिकोणमिति सूर्य, चन्द्र तथा नक्षत्रस्य प्रदेशं अनुप्रजानाति उपयोगं कृतवान् । नूतन त्रिकोणमिति धर्मः नक्षत्र दूरं मानं कृतवान् उपयोगं कुर्वन्ति । आदाय स्थान-निर्वहण-उपग्रहः त्रिकोण्मिति विनियोगं भवति ।

सञ्चरणः[सम्पादयतु]

पूर्वकालिन, त्रिकोणमिति उपग्रह सञ्चारं सूचितवान् । अधुनातन समयेन त्रिकोणमिति गोलस्थान निर्धारक च कृत्रिमप्रज्ञा विषयेन उपयोगं कृतवान् । त्रिकोणमिति सञ्चरण दिशां निर्णयतां उपयोगं कृतवान् । एकस्य स्थानं अनुप्रजानाति त्रिकोणमिति सूत्रेन विना असम्भवः भवति । त्रिकोणमिति स्थानम् समेत दूरन परिजानेन सहायं करोति । तदा सन्धिं दृस्ट्वा त्रिकोणमिति उपयोगं कृतवान् ।

अन्य विनियोगः[सम्पादयतु]

त्रिकोणमिति अनेक भौतिक शास्त्रे विष्येन विविध विनियोगं भवति । ध्वनि च प्रकाशं ऊर्मिका धर्मस्य पठनं कृर्वन् त्रिकोणमिति सिध्दान्तानि उपयोगं कृतवान्। त्रिकोणमिति भूमि सन्दर्शन विष्येन उन्नति च क्षेत्रं सम्परयतां उपयोगं कुर्वन्ति । स्थूलतर त्रिकोणमिति भूगोलविज्ञान विषयेन तिवियोगं कृतवान् ।

    १) चलनकलन तथा बीजगणितेन त्रिकोणमिति सूत्रेन विनियोगं करोति । 
    २) मौलिक अनुपात ज्या कोज्या इति विभागेन ध्वनि तथा दीपिका धर्मं वर्णयेन विनिर्यागं कृतवान् ।
    ३) तरङ्गः उन्नतिं परिजानेन त्रिकोणमिति सूत्रं उपयोगं करोति । 
    ४) मानचित्रं निर्माणेन त्रिकोणमिति सूत्रेन विनिर्यागं कृतवान् । 
    ५) उपग्रह संविधेन त्रिकोणमिति विनियोगं कृतवान् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

    १)https://en.wikipedia.org/wiki/Trigonometry
    २)https://en.wikipedia.org/wiki/Trigonometry#/media/File:Sinus_und_Kosinus_am_Einheitskreis_1.svg
    ३)https://en.wikipedia.org/wiki/List_of_trigonometric_identities
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Vaishu_1840379&oldid=450814" इत्यस्माद् प्रतिप्राप्तम्