सदस्यसम्भाषणम्:Vaybhav

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-शुभा (चर्चा) १४:३३, १० जनुवरि २०१४ (UTC)

वैभववर्य, नमांसि । भवान् संस्कृतविकिपीडियायां कार्यरतः अस्ति इत्येतत् महते सन्तोषाय । अस्माभिः किञ्चित् विचिन्त्य पृष्ठनिर्माणं करणीयमस्ति । अतः भवतः परिचयं प्राप्तुमिच्छामि । विकिपीडियायां कथालेखनं न अनुमतम् । अत्र विभिन्नेषु विषयेषु लेखाः भवेयुः । लेखसाहाय्यम् इत्यत्र भवता यत् योजितं तत् न समीचीनम्। भवतु, अत्र न कोपि दोषः । वयं सर्वे ज्ञात्वा कार्यं करिष्यामः । भवतः अभिप्रायं सूचयतु । - Shubha (चर्चा) १५:०४, २९ जनुवरि २०१४ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Vaybhav&oldid=264053" इत्यस्माद् प्रतिप्राप्तम्