सदस्यसम्भाषणम्:Vummadichetti sri sai vardhan

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सिंहः (Lion):

सिंहः पशुः वनवासी पशुः अस्ति।सिंहः ग्रामे न वसति, किन्तु वने । अरण्यवासिनां गजशार्दूलवराहादीनां मध्ये सिंहः शूरः गम्भीरः बलिष्ठश्च । अनुपमपराक्रमेण सः सर्वान् मृगान् अतिशेते । अत एव तस्य 'मृगराजः’ इति प्रसिद्धिः अस्ति पराक्रमे सिंहाः लोकसिद्धाः । अनेन कारणेन वीरपुरुषान् सिंहाः इति प्रशंसन्ति ।सिंहस्य शिरसि कण्ठे च केसराः सन्ति । तस्मात् तस्य ‘केसरी’ इति अपरं नाम । तस्य आस्यम् अतीव विस्तृतम् । तेन कारणेन तं पञ्चास्यः इति च व्यवहारन्ति । सिंहस्य लोचने पिङ्गलवर्णे स्तः । तस्य अतिदीर्घाः निशिताः नखाः परुषाः दन्ताश्च सन्ति । केसरिणः न सर्वेषु देशेषु निवसन्ति । आफ्रिकाखण्डे ते प्राचुर्येण सञ्चरन्ति । इदानीं गुजरात् -राज्यस्य दक्षिणप्रान्तारण्येषु च वसन्ति । मृगराजः प्राधान्येन गजस्य कुम्भस्थलं भित्त्वा तत्रस्थं मांसं भक्षयति ।

Lion in Hyderabad Zoo

सः वने स्थितान् इतरानपि मृगान् ह्त्वा खादति । तदा तदा सः तारं गर्जति । तत् भीकरगर्जनं श्रुत्वा मृगाः इतस्ततः धावन्ति । तत्समये सिंहः तेषामुपरि निपत्य तान् संहरति । यदा तस्य आहारः आवश्यकः तदा एव सः मृगान् व्यापादयति। प्रायशः आहारमलभमानः सिंहः सर्वावयवान् स्तब्धीकृत्य भूमौ पतित्वा मृत इव नाटयति । मृगाः तथास्थितं तं मृतं मन्यमानाः तस्य समीपे निशशङ्कां चरन्ति । सिंहः सहसा उत्थाय स्व्समीपमागतं मृगं गृह्णाति । एवं मृगोन्द्राः स्वबुद्धिचातुर्येण आहारं सम्पादयन्ति । उद्यमेन हि सिध्यन्ति कार्याणि न मनोरयैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥

==सिंहःनीति==:-

सिंहः अपना अधिकतर समय आराम करने में बिताते हैं; वे प्रति दिन लगभग 20 घंटे तक निष्क्रिय रहते हैं। [83] हालांकि शेर किसी भी समय सक्रिय हो सकते हैं, उनकी गतिविधि आमतौर पर सामाजिककरण, संवारने और शौच करने की अवधि के बाद शाम ढलती है। गतिविधि का रुक-रुक कर होना भोर तक जारी रहता है, जब शिकार सबसे अधिक बार होता है। वे दिन में औसतन दो घंटे और 50 मिनट भोजन करने में बिताते हैं|

Asiatic Lion

संस्कृतफलकम्[सम्पादयतु]

सिंहः
प्रादेशिकनाम Hyderabad
जन्म ८/६/१००६
निवासः Hyderabad zoo
राष्ट्रियता जाम्बुद्वीपक
[[[१]]]
  1. https://www.iaspaper.net/essay-on-lion/ https://en.wikipedia.org/wiki/Lion