सदस्यसम्भाषणम्:Yoga nandita/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
              मेघलया

मेघालयाराज्यम् ,भारतदेशस्य (ईशान्यभागे) प्राग्भागस्य राज्यम् अस्ति। संस्क्रुतभाषे,मेघानाम् आलयः "मेघालयः"।

मेघालयाराज्यस्य संस्कूतीः :-

   मेघालयाराज्यस्य मुख्यं गणजात्थः -रवासी,गारोस्,प्नारः गणजाति। 
   मेघालय -राज्यस्य संस्कुतिः बहुथा वर्तते।
   सर्वेषां संस्कुतिः,परम्परा च भिन्ना भवति।
   अस्य राजस्य जनाः नृत्यप्रेनिणः भवन्ति।
मुख्यम् उत्सवाः -'लाहो नृत्यं','क षद् सुक् मेन्सिम्',दोरे रात नृत्यं',
               'देन बिल्सिथ',इत्यादिः।

मेघालया राज्यस्य

      "माङगोना अजीओर","राङगूच गाल",इत्यादयः अपि अस्य  राज्यस्य प्रमुखाः उत्सवाः सन्ति। 
       जयन्तिला-जनाजाते जनाः "टाईगर् फेस्टिवल","बामफलार" च इत्येतौ उत्सवौ आचरन्ति।
       "वैङ्गाला" उत्सवः गारोजनजातेः प्रमुखाः उत्सवः भवति।
       मेघालया राज्यस्य भाषा - "आङग्लभाषा" अस्ति।
       "खासी" तथा "गारोस्" गणजाती मुख्ये भाषे भवतः।