सदस्यसम्भाषणम्:Yogesh Babu 1810480/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
देशः  [[|]]


जल्लिकट्टु

जल्लिकट्टु क्रीड: तमिलुनाडु राज्यस्य बहुमुख्य ग्रामीण क्रीड: अस्ति। एतत् क्रीडमेव न अस्ति परन्तु तमिलु नाडु राज्यस्य सन्क्रान्ति उत्सवस्य एकं साम्स्क्रृतिक आचरणम् अपि। इदं क्रीडं बहवह पुरुशह क्रीडन्ति। एतत् क्रीडे भागिन: गोनाथस्य गडुम् आधरित्य धावन्ति। भागिन: गोनाथस्य आक्रमणेन ईषितुं प्रयत्नम् कुर्वन्ति। जल्लिकट्टु क्रीडस्य इतिहास: क्रिस्तपूर्व ૪०० - क्रिस्तपूर्व १०० अस्ति। एतत् क्रीडं तमिलु शास्त्रीय युगात् जन्मित:।

विवधः नियमः च

वाढि मन्जुविरट्टु :- इदम् जल्लिकट्टु संब्रमस्य अति सामान्य अधिकरण । एषः विधः मदुरै , तेनि , तन्जावुर् , सेलम् च जिल्लायाः अति सामान्यः अस्ति ।

वाटम् विरट्टु  :- एषः विधः शिवगङ्गः , मदुरै च जिल्लायाः अति सामान्यः अस्ति । अस्य नियमः वाढि मन्जुविरट्टस्य नियमे समानः अस्ति ।

वाटम् मन्जुविरट्टु :- अस्य विधे एकः योजने सप्त अथवा नव जनाः सन्ति । इदम् विधे अधिकतम कालावकाशम् ३० निमिशः अस्ति ।

ऋषभकः स्पर्धा स्थलम् वाढि वासल् इति द्वारे प्रवेशति । अत्र अनेकाः धेयाः अस्ति , ते विविध स्थले अवलम्बते ।

अनेका: तमिलु सिनिमाः जल्लिकट्टु क्रिडाः प्रदर्शणम् करोति ।

1.अरवान् 
2.चेरन् पान्डियन्
3.इलमि 
4.कन्नि परुवतिले 
5.मन् वासनै 
6.मिरुगम्
7.मुरट्टु कालै
8.राजकुमारन्

रेफरेन्स्स्

https://en.m.wikipedia.org/wiki/Jallikattu