समाजशास्त्र Archana 2230583

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

समाजशास्त्रं[सम्पादयतु]

समाजशास्त्रं [१] जनाः समूहेषु कथं वर्तन्ते इति अध्ययनं कृत्वा अस्माकं जीवनस्य आकारं ददति इति जटिलसम्बन्धान् अवगन्तुं भवति। समुदायेषु मनुष्याः कथं परस्परं क्रियान्वयं कुर्वन्ति इति प्रतिमानं, संरचना, गतिशीलतां च पश्यति। समाजशास्त्रज्ञाः सामाजिकजीवनस्य जटिलतां अवगन्तुं विविधदृष्टिकोणानां, समाजशास्त्रीयकल्पना इति साधनस्य च उपयोगं कुर्वन्ति।

राइट् मिल्स इत्यनेन प्रवर्तिता समाजशास्त्रीयकल्पना जनानां व्यक्तिगत-अनुभवाः समाजस्य बृहत्तर-चित्रेण सह कथं सम्बद्धाः इति द्रष्टुं साहाय्यं कर्तुं एकं शक्तिशाली साधनम् अस्ति केवलं स्वस्य दृष्टिकोणात् परं गत्वा समाजे बृहत्तराः संरचनाः अस्माकं जीवनं कथं प्रभावितयन्ति इति अवगन्तुं अस्मान् प्रोत्साहयति। सरलतया वक्तुं शक्यते यत् समाजशास्त्रीयकल्पना अस्मान् अस्माकं व्यक्तिगतसमस्यानां व्यापकसामाजिकविषयेषु सम्बद्धं कर्तुं शक्नोति, समाजस्य अन्तः जटिलसम्बन्धान् द्रष्टुं साहाय्यं करोति।

कस्यचित् बेरोजगारी सम्मुखीभवति इति उदाहरणं गृह्णामः। यदि वयं केवलं व्यक्तिगतदृष्ट्या पश्यामः तर्हि केवलं दुर्भाग्यं वा व्यक्तिगतविफलता वा इति चिन्तयामः। परन्तु समाजशास्त्रीयकल्पनायाः उपयोगेन अस्माभिः आर्थिकनीतिः, वैश्वीकरणं, प्रौद्योगिकीपरिवर्तनं च इत्यादीनां बृहत्तराणां कारकानाम् विचारः करणीयः ये सामूहिकबेरोजगारीयां योगदानं ददति, एवं च, वयं व्यक्तिभ्यः दोषं दातुं दूरं गत्वा समस्यायाः पृष्ठतः व्यवस्थितकारणानि अवगन्तुं आरभामः। समाजशास्त्रीयकल्पना अस्मान् गभीरतरं खनितुं, अस्माकं व्यक्तिगतपरिस्थितयः व्यापकसामाजिकशक्तयैः सह कथं परस्परं सम्बद्धाः इति अवगन्तुं च साहाय्यं करोति।

कार्यवादः [२][सम्पादयतु]

Émile Durkheim

कार्यवादः समाजशास्त्रीयदृष्टिकोणः समाजं जटिलयन्त्ररूपेण पश्यति, परिवार-एककात् आरभ्य सर्वकारपर्यन्तं प्रत्येकं भागः तस्य स्थिरतां कार्यक्षमतां च निर्वाहयितुम् महत्त्वपूर्णां भूमिकां निर्वहति शरीरे अङ्गानाम् इव परिवारः, शिक्षा, धर्मः इत्यादयः सामाजिकसंस्थाः समाजस्य कल्याणाय आवश्यकानि विशिष्टानि कार्याणि कुर्वन्ति। उदाहरणार्थं परिवारः बालकानां सामाजिकीकरणं करोति, भावनात्मकं समर्थनं च ददाति, यदा तु शिक्षा व्यक्तिभ्यः सामाजिकपरिदृश्ये योगदानं दातुं आवश्यकेन ज्ञानेन कौशलेन च सुसज्जयति कार्यवादिनः शिक्षायाः ज्ञाने केन्द्रीकरणम् इत्यादीनां अभिप्रेतानां, "प्रकटित" कार्याणां, विद्यालयेषु निर्मितसामाजिकसम्बन्धानां इव अनभिप्रेतानां, "गुप्त" कार्याणां च भेदं कुर्वन्ति सामाजिकस्थिरतां प्राप्तुं एते भागाः कथं मिलित्वा कार्यं कुर्वन्ति इति अवगन्तुं कार्यवादस्य परमं लक्ष्यम् अस्ति। संस्थाः, तेषां तर्कः अस्ति, परिवर्तनशीलानाम् आवश्यकतानां पूर्तये अनुकूलतां प्राप्नुवन्ति, विकसिताः च भवन्ति, यथा आरामदायकं तापमानं निर्वाहयितुम् समायोजनं कुर्वन् थर्मोस्टेट्। कार्यात्मकचिन्तनस्य प्रमुखः व्यक्तिः एमिल डुर्केम् इत्यनेन सामाजिकव्यवस्थायाः निर्वाहार्थं सामाजिकसमायोजनस्य भूमिकायाः उपरि बलं दत्तम्। सः तर्कयति स्म यत् दृढसामाजिकबन्धनानि स्थिरतायां योगदानं ददति, व्यभिचारीव्यवहारं च निवारयति। परन्तु कार्यवादः समीक्षकान् विना नास्ति। केचन तर्कयन्ति यत् एतत् स्थिरतायाः विषये अतिशयेन केन्द्रितं भवति, पृष्ठस्य अधः उष्णतां प्राप्तुं शक्नुवन्ति विग्रहं असमानतां च उपेक्षते। सुचारुरूपेण प्रचलति यन्त्रोपमा समाजस्य अन्तः विद्यमानानाम् दारणानां, उल्टानां, अन्यायानां, सत्तासङ्घर्षाणां च उपेक्षां करोति इति ते वदन्ति। अन्ये सम्भाव्यं रूढिवादीं पूर्वाग्रहं दर्शयन्ति, यत् कार्यवादः विद्यमानसंरचनानां न्याय्यतां ददाति, आवश्यकपरिवर्तनस्य प्रतिरोधं च कर्तुं शक्नोति इति सूचयन्ति। एतासां आलोचनानां अभावेऽपि कार्यवादः बहुमूल्यं अन्वेषणं ददाति। समाजस्य प्रत्येकं तत्त्वं परस्परं सम्बद्धं भवति, बृहत्तरे चित्रे च भागं गृह्णाति इति स्मरणं कृत्वा समग्रदृष्टिकोणं प्रददाति। व्यक्तिगतक्रियाभ्यः परं चिन्तयितुं, बृहत्तराः संरचनाः अस्माकं जीवनं कथं आकारयन्ति इति द्रष्टुं च अस्मान् प्रोत्साहयति। न केवलं समाजः कथं कार्यं करोति अपितु भविष्यस्य आव्हानानां सामना कर्तुं कथं अनुकूलतां विकसितुं च शक्नोति इति अवगन्तुं इदं एकं रूपरेखा अस्ति। समाजं युद्धक्षेत्ररूपेण कल्पयतु यत्र विभिन्नाः समूहाः निरन्तरं संसाधनानाम्, शक्तिनां च कृते संघर्षं कुर्वन्ति।

विग्रहसिद्धान्तः[सम्पादयतु]

Karl Marx

विग्रहसिद्धान्तः [३] प्रतिपादयति यत् अत्र निहितं असमानता अस्ति, यत्र केचन समूहाः अन्येषु आधिपत्यं कुर्वन्ति। अस्मिन् सत्तासङ्घर्षान् सामाजिकविभाजनं च प्रकाशयति, यत्र प्रबलसमूहाः नियन्त्रणं कथं निर्वाहयन्ति इति बोधयति। कार्ल मार्क्स, मैक्स वेबर इत्यादिभिः विचारकैः विकसितः अयं सिद्धान्तः समाजस्य अन्तः विविधाः समूहाः संसाधनानाम्, प्रभावस्य, नियन्त्रणस्य च कृते कथं संघर्षं कुर्वन्ति, येन तनावाः, विषमता च भवन्ति इति अन्वेषणं करोति संघर्षसिद्धान्तस्य मूलं समाजः सामञ्जस्यपूर्णः नास्ति अपितु विग्रहैः संघर्षैः च चिह्नितः इति विचारः अस्ति। एते विग्रहाः धनं, स्थितिः, प्रभावः च इत्यादीनां सीमितसम्पदां स्पर्धायाः कारणेन उत्पद्यन्ते। द्वन्द्वसिद्धान्तकाराः समाजस्य अन्तः संसाधनानाम् अवसरानां च असमानवितरणं प्रति ध्यानं ददति। तेषां मतं यत् प्रायः वर्गः, जातिः, लिङ्गः इत्यादीनां कारकानाम् आधारेण कतिपयेषु समूहेषु अन्येभ्यः अपेक्षया अधिका शक्तिः, विशेषाधिकारः च भवति, येन सामाजिकस्तरीकरणं भवति। संघर्षसिद्धान्तः सामाजिकसम्बन्धेषु शक्तिं चालकशक्तिरूपेण बलं ददाति। ये सत्ताधारिणः सन्ति ते अन्येषां प्रभावं नियन्त्रयितुं च शक्नुवन्ति, संसाधनवितरणस्य आकारं दत्त्वा सामाजिकमान्यतानां मूल्यानां च निर्धारणं कर्तुं शक्नुवन्ति। सामाजिकविषमतां स्थापयितुं सर्वकारः, शिक्षा, अर्थव्यवस्था इत्यादीनां संस्थानां भूमिकायाः परीक्षणं भवति। द्वन्द्वसिद्धान्तकाराः वदन्ति यत् एताः संस्थाः प्रायः यथास्थितिं निर्वाहयित्वा शक्तिशालिनः हिताय सेवन्ते। संघर्षसिद्धान्तस्य प्रमुखः व्यक्तिः कार्ल मार्क्सः वर्गसङ्घर्षस्य अवधारणाम् अङ्गीकृतवान्। सः तर्कयति स्म यत् समाजः बुर्जुआवर्गः (उत्पादनसाधनस्वामिनः) सर्वहारावर्गः (श्रमिकाः) इति मुख्यवर्गद्वये विभक्तः अस्ति, तेषां परस्परविरोधिनः हिताः सामाजिकपरिवर्तनं चालयन्ति|

प्रतीकात्मकः अन्तरक्रियावादः[सम्पादयतु]

George Herbert Mead

अन्यः दृष्टिकोणः प्रतीकात्मकः अन्तरक्रियावादः शब्दैः, हावभावैः, चिह्नैः च इत्यादिभिः प्रतीकैः कथं संवादं कुर्वन्ति, अर्थं च निर्मान्ति इति विषये जूम-इन् करोति। एतत् सूचयति यत् जगतः विषये अस्माकं अवगमनं न केवलं बृहत्संरचनैः अपितु अस्माभिः सम्मुखीकृतैः नित्यपरस्परक्रियाभिः, साझीकृतैः प्रतीकैः च आकारितं भवति। मनुष्याः प्रतीकेषु अर्थान् योजयन्ति इति विचारः। प्रतीकाः शब्दाः, इशाराः, विषयाः वा भवितुम् अर्हन्ति ये साझासंकल्पनानां प्रतिनिधित्वं कुर्वन्ति। यथा, रक्तवर्णीयः यातायातप्रकाशः "स्थगयतु" इति प्रतीकं भवति, अङ्गुष्ठस्य इशारं च अनुमोदनं सूचयति। अर्थनिर्माणे सामाजिकपरस्परक्रियायाः महत्त्वं अपि अत्र बलं दत्तम् अस्ति। संचारस्य, साझीकृतचिह्नानां च माध्यमेन व्यक्तिः परस्परं संलग्नाः भवन्ति, साझीकृतवास्तविकता निर्मान्ति। सामाजिकपरस्परक्रियाणां माध्यमेन व्यक्तिभिः आत्मनः भावः कथं विकसितः इति सिद्धान्तः अन्वेषयति। जार्ज हर्बर्ट् मीड् इत्यनेन "दृश्यकाचस्य आत्मनः" अवधारणा प्रवर्तते, यत् जनाः अन्ये तान् कथं गृह्णन्ति इति विश्वासं कुर्वन्ति इति आधारेण स्वस्य आत्मसंकल्पनायाः आकारं ददति इति सूचयति प्रतीकात्मकपरस्परक्रियायां भाषायाः महत्त्वपूर्णा भूमिका भवति। शब्दाः अर्थं बोधयन्तः प्रतीकाः सन्ति, व्यक्तिः च भाषायाः उपयोगं संवादं कर्तुं, वार्तालापं कर्तुं, साझाबोधं स्थापयितुं च करोति। प्रतीकात्मकपरस्परक्रियावादः सूक्ष्मस्तरस्य कार्यं करोति, यः व्यापकसामाजिकसंरचनानां अपेक्षया व्यक्तिगतपरस्परक्रियासु केन्द्रितः भवति। लघु-परिमाणस्य अन्तरक्रियाः सामाजिकवास्तविकतायाः निर्माणे कथं योगदानं ददति इति परीक्षते। परन्तु समीक्षकाः तर्कयन्ति यत् प्रतीकात्मकपरस्परक्रियावादः मुख्यतया व्यक्तिगतपरस्परक्रियासु केन्द्रितः बृहत्तरसामाजिकसंरचनानां प्रणालीगतविषयाणां च अवलोकनं कर्तुं शक्नोति। केचन समीक्षकाः सूचयन्ति यत् सिद्धान्तः प्रतीकानाम् अर्थानां च व्याख्याने सांस्कृतिकविविधतां पर्याप्तरूपेण न सम्बोधयति।

नारीवादी समाजशास्त्रं[सम्पादयतु]

Charlotte Perkins Gilman c. 1900

अधुना, लैङ्गिकगतिशीलतायाः चक्षुषा समाजस्य अन्वेषणं कल्पयतु। नारीवादी समाजशास्त्रं लैङ्गिकभेदाः केवलं जैविकाः इति धारणाम् आव्हानं करोति। अपि तु लिङ्गं सांस्कृतिकमान्यताभिः, अपेक्षाभिः, सामाजिकसंस्थाभिः च आकारितः सामाजिकनिर्माणः इति प्रतिपादयति। एषः दृष्टिकोणः पारम्परिकलिङ्गभूमिकाः प्रश्नं कर्तुं पुनः परिभाषितुं च आवश्यकतायां बलं ददाति। नारीवादी विद्वांसः पितृसत्तात्मकतायाः अवधारणां प्रकाशयन्ति, या सामाजिक-आर्थिक-राजनैतिकक्षेत्रेषु पुरुषाणां वर्चस्वं निर्दिशति। ते परीक्षन्ते यत् सत्तासंरचनाः कथं लैङ्गिकवैषम्यं स्थापयन्ति, स्त्रियाः अधीनतां च कथं सुदृढां कुर्वन्ति। नारीवादी दृष्टिकोणः अङ्गीकुर्वति यत् लिङ्गं अन्यैः सामाजिकवर्गैः सह यथा जातिः, वर्गः, कामुकता च सह प्रतिच्छेदं करोति। अन्तरविच्छेदता विभिन्नरूपेषु उत्पीडनस्य परस्परसम्बद्धप्रकृतेः उपरि बलं ददाति, यत् व्यक्तिभिः भेदभावस्य बहुस्तरानाम् अनुभवः भवितुम् अर्हति इति स्वीकृत्य। नारीवादी समाजशास्त्रं लैङ्गिकविषमतां स्थापयितुं परिवार, शिक्षा, कार्यस्थलं च समाविष्टानां पारम्परिकसंस्थानां आलोचनां करोति। यथा, एतत् अन्वेषयति यत् लैङ्गिक-मान्यताः करियर-विकल्पान् अवसरान् च कथं प्रभावितयन्ति। नारीवादी विद्वांसः महिलानां सशक्तिकरणं, तेषां एजेन्सी-परिचयः च केन्द्रीक्रियन्ते। अस्मिन् महिलानां विविधानुभवानाम् स्वीकारः, तेषां अधिकारानां वकालतम्, तेषां विकल्पान् अवसरान् च सीमितं कुर्वन्तः सामाजिकमान्यतां चुनौतीं दातुं च अन्तर्भवति|

एते दृष्टिकोणाः मिलित्वा समाजस्य व्यापकसमझौ योगदानं ददति, विविधचक्षुषः प्रददाति, येषां माध्यमेन समाजशास्त्रज्ञाः मानवीयपरस्परक्रियायाः सामाजिकसंरचनानां च जटिलतानां विश्लेषणं व्याख्यां च कुर्वन्ति प्रत्येकं दृष्टिकोणं अन्वेषणानाम् एकं अद्वितीयं समुच्चयं आनयति, यत् सामाजिकजीवनस्य बहुपक्षीयप्रकृतेः अधिकसूक्ष्मं समग्रं च अवगमनं अनुमन्यते।

References[सम्पादयतु]

  1. https://www.tnteu.ac.in/pdf/library/5%20Basics%20of%20Sociology.pdf
  2. https://edu.thecommonwealth.org/wp-content/uploads/2020/10/SOCI1002-UNIT-2_20200828.pdf
  3. https://www.asanet.org/wp-content/uploads/savvy/introtosociology/Documents/Field%20of%20sociology033108.htm
"https://sa.wikipedia.org/w/index.php?title=समाजशास्त्र_Archana_2230583&oldid=485458" इत्यस्माद् प्रतिप्राप्तम्