समासप्रवेशिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


समासपरिचयानन्तरं कृपया मां पश्यन्तु।[सम्पादयतु]

समासमहत्त्वविषये किं वा वदेम? समासरहितः सन्धिरहितः वा नास्ति किञ्चनापि संस्कृतसाहित्यम्। न केवलं संस्कृतसाहित्यम् अपितु आंग्लहिन्द्यादिसाहित्यम् अपि समासेन अस्पृष्टं नास्ति। अतः एव ’किमर्थं संस्कृतम् ?’इति प्रश्ने सति समाधानमेकम् एतदपि उच्यते यत् ’वयं स्व-स्वभाषाः अपि शुद्धतया वक्तुं शक्नुयाम’ तदर्थं संस्कृतम् अध्येतव्यम् इति। समासस्य ज्ञानार्थम् अयं द्वितीयः प्रयत्नः विधीयमानः अस्ति। अत्र पाठकाः निवेद्यन्ते यत् ते पूर्वं ’समासपरिचयः’ इति पाठं सावधानतया पठेयुः, न केवलं पठेयुः अपितु समासभेदान् स्मरेयुः अपि। यतो हि अस्यां प्रवेशिकायां प्रवेशः समासपरिचयानन्तरम् एव भविष्यति। अत्र समासे प्रवेशनिमित्तम् अवश्यम् अवधातव्याः अंशाः विस्तरेण समासभेदाः समस्तपदस्य किं लिङ्गम् इत्यादयः विषयाः सन्ति।

"https://sa.wikipedia.org/w/index.php?title=समासप्रवेशिका&oldid=395982" इत्यस्माद् प्रतिप्राप्तम्