सम्पत्तिनियमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सम्पत्तिनियमः कानूनस्य सः क्षेत्रः अस्ति यः वास्तविकसम्पत्तौ (भूमिः) व्यक्तिगतसम्पत्तौ च स्वामित्वस्य विविधरूपं नियन्त्रयति । सम्पत्तिः बौद्धिकसम्पत्त्या सहितं भूमिः, व्यक्तिगतसम्पत्त्याः च संसाधनानाम् कानूनानुसारं संरक्षितानां दावान् निर्दिशति ।[१] सम्पत्तिस्य आदानप्रदानं अनुबन्धनियमद्वारा कर्तुं शक्यते, यदि सम्पत्तिस्य उल्लङ्घनं भवति तर्हि तस्याः रक्षणार्थं टोर्ट्-नियमस्य अन्तर्गतं मुकदमा कर्तुं शक्यते ।[१] सम्पत्तिविषये अवधारणा, विचारः, दर्शनं वा सर्वेषां सम्पत्तिनियमानाम् अन्तर्निहितं भवति । केषुचित् न्यायक्षेत्रेषु ऐतिहासिकदृष्ट्या सर्वाणि सम्पत्तिः राजपुत्रस्य स्वामित्वे आसीत् तथा च सा सामन्तभूमिकक्षेण वा अन्यसामन्तीयनिष्ठा-निष्ठा-व्यवस्थाभिः वा वितरिता यद्यपि नेपोलियनसंहिता आधुनिककालस्य प्रथमेषु सर्वकारीयकार्येषु अन्यतमः आसीत् यत् निरपेक्षस्वामित्वस्य धारणाम् विधाने प्रवर्तयति स्म तथापि मध्ययुगीन इस्लामिककानूनेषु न्यायशास्त्रेषु च,[2] तथा च सामान्यन्यायन्यायालयेषु अधिकसामन्तवादीरूपेण व्यक्तिगतसम्पत्त्याधिकारस्य रक्षणं वर्तते स्म मध्ययुगीनस्य प्रारम्भिकस्य आधुनिकस्य च इङ्ग्लैण्डस्य सम्पत्तिशब्दः, नित्यप्रयोगे, कस्यचित् व्यक्तिस्य स्वामित्वं विद्यमानं वस्तु (अथवा वस्तूनि) निर्दिशति-कारः, पुस्तकः, सेलफोनः वा-तथा च व्यक्तिस्य तया सह सम्बन्धः विधिशास्त्रे अवधारणा अधिकं सूक्ष्मप्रतिपादनं प्राप्नोति । विषयस्य स्वरूपं, व्यक्तिस्य विषयस्य च सम्बन्धः, वस्तुसम्बन्धे कतिपयानां जनानां सम्बन्धः, प्रचलितराजनैतिकव्यवस्थायाः अन्तः वस्तु कथं गण्यते इति विचारणीयकारकाः अत्यन्तं व्यापकतया संक्षिप्ततया च कानूनी अर्थे सम्पत्तिः कतिपयेषु विषयेषु वा वस्तुषु वा जनानां अधिकारान् निर्दिशति ।[४] गैरकानूनीरूपेण मान्यताप्राप्ताः अथवा दस्तावेजिताः सम्पत्तिअधिकारः अनौपचारिकसम्पत्त्याधिकारः इति ज्ञायन्ते । एते अनौपचारिकसम्पत्त्याधिकाराः असंहिताकृताः अथवा दस्तावेजिताः सन्ति, परन्तु स्थानीयनिवासिनां मध्ये भिन्नप्रमाणेन मान्यताप्राप्ताः सन्ति । सम्पत्तिअधिकारस्य औचित्यदोषाः च


विपण्य-अर्थव्यवस्थायुक्तेषु पूंजीवादी-समाजेषु अधिकांशः सम्पत्तिः व्यक्तिभिः वा संघैः वा निजीरूपेण स्वामित्वं प्राप्नोति न तु सर्वकारस्य । निजीसम्पत्त्याधिकारस्य विषये पञ्च सामान्यानि औचित्याः दत्तानि सन्ति-[1] ।

https://en.wikipedia.org/wiki/Property_law https://commons.wikimedia.org/wiki/File:Property-Law.jpg

Property law is the area of law that governs the various forms of ownership in real property (land) and personal property.
"https://sa.wikipedia.org/w/index.php?title=सम्पत्तिनियमः&oldid=476049" इत्यस्माद् प्रतिप्राप्तम्