सम्भाषणम्:नाटकीय दुःखान्तः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:Https://commons.wikimedia.org/wiki/File:Plato Aristotle della Robbia OPA Florence.jpg
अरिस्टोटल्

संस्कृतफलकम्[सम्पादयतु]

{{व्यक्तिः
| प्रादेशिकनाम       = ग्रीस्
| चित्रम्      = अरिस्टोटल्
| चित्रपरिमाणम् = अरिस्टोटल्
| चित्रसम्बद्धम् = अग्र लेखिकः
| जन्म = ३८४ बि सि
| मृत्युः = ३२२ बि सि
}}


अरिस्टोट्ल्स्य "दुःखान्तः" कल्पना[सम्पादयतु]

अरिस्टोट्ल्सूत्रानुसारे नाटकीय दुःखान्तः निश्चित गम्भीरस्य प्रवृत्ति अनुकरणः। एतत् शोभित भाषा प्रयोगम् करोति। भिन्न जात संस्कार भिन्न नाटक विभागे उपलब्धः। दुःखान्तः भयम् करुणा च प्रदर्शिनम् भुज् मुक्तम् करोति। अरिस्टोट्ल्सूत्रानुसारे मन्त्रणा नाटकस्य चित् अस्ति।

अरिस्टोट्ल्सूत्रानुसारे विचिन्ता अर्थम् अमूर्तः, परन्तु अदुर्लबम्। सर्वजनः उद्यमशीलात् अनायासेन अवगच्छतम् शक्यम् अस्ति। निश्चितरुपेण मानवः विश्लेषणीय तैर्यग्योनः अस्ति। अरिस्टोट्लनुसारे तौ उभौ नाटकीय दुःखान्तः परिभाषतः।

षेक्स्पियरस्य दुःखान्तः नाटकानि[सम्पादयतु]

षेक्स्पियरस्य त्रीणि प्रधान दुःखान्तः नाटकानि सन्ति। ते हेम्लेट्, रोमियो एन्ड् जुलिएट् च् जुलिअस् सीसर् अस्ति। एताः नाटकानि मानवीय दंशम् उपवर्णयति। षेक्स्पियरस्य नाटकीय दुःखान्तः अभ्यन्तरेण सम्प्रहारः सर्वत निर्मितः। नायकेन सार्धम् प्रेक्षकः अनन्यीकुरुतम् नाटकानाम् सफलताय् आवश्यकम् अस्ति। षेक्स्पियरनुसरे दुःखान्तः नाटकैः दुःखान्तः परन्तु महान् पराक्रम नायकः अस्तुम् अवश्यम्।

हेम्लेट्[सम्पादयतु]

हेम्लेट् एकः अशुद्ध विकल च शुटीरः अस्ति। हेम्लेट् बालक राजकुमारः, एतत् पितृ गतजीवितः तु जनयित्री पितृव्य पुनर्भु अस्ति। हेम्लेट् श्रोतृ-गण सामान्य करणेन भाव एतत् अनुभवति अतीव वास्तवः। सर्वजनः समान वास्तविक जीवन अनुभवितः। हेम्लेट् अशुद्ध विकल च शुटीरः करणेन एतत् असमर्थ पितृव्य सञ्चोदयति उत्तर परिग्रह यत् तत् पितृव्य कृत त्स्य पितृ। तस्य विकल्प मृत्यु उपपत्तिः। तथा हि हेम्लेट् वरिष्ठ दुःखान्तः नाटकानि अस्ति।

ओतेल्लो[सम्पादयतु]

ओतेल्लो एकः दुःखान्तः नाटकानि करणेन सर्वे अरिस्टोट्ल्स्य शतघ्नी हि दुःखान्तः नाटकानि मेलनः अस्ति। ओतेल्लो डेन्मार्के मान्य पुंसः। यद्यपि एतः श्यामः, तः मुख्य नियुक्त। नियोगिन्स्य दुहितृ एतत् कामयति। ताः अपयाति च हरते। अपरिहार्य ओतेल्लोस्य मृत्यु चित्र मरण च विध्वंश उपपत्ति। तर्हि ओतेल्लो एकः दुःखान्तः नाटकानि अस्ति।

परिणाम[सम्पादयतु]

उपरि प्रचेतित दुःखान्तः भयम् करुणा च प्रदर्शिनम् भुज् मुक्तम् करोति। दुःखान्तः नाटकानि प्रेक्षकवर्गे भावस्य मुक्ति उपपत्ति। तद् दुःखान्तः नाटकानि वरेण्य आकार कला अस्ति।