सम्भाषणम्:महात्यागी
विषयः योज्यताम्महात्यागी
महात्यागी नाम एकं खण्डकाव्यम् भवति I विद्वान् एम् .ओ .अवरा महोदयेन १९६९ तमे काले कैरल्याम् रचितः एषः ग्रन्थः कदाचित् केरलसर्वकलाशालायां पाठ्यग्रन्थः आसीत् I कैरल्यां रचितस्य ग्रन्थस्य जनप्रियतया सप्तभाषासु अस्य विवर्तनम् अभवत् I १९७२ तमे वर्षे नारायणपिषारोटिमहोदयेभ्यः तु अस्य ग्रन्थस्य संस्कृतविवर्तनं कृतः Iस्रोतभाषा ग्रन्थे तु ग्रन्थकर्त्ता येशुक्रिस्तोः अन्त्यसमये तेनोक्तं सप्तवाक्यानां वर्णना संगीते सप्तस्वराणां प्राधान्यं यथा तथा वर्णयतिI
संस्कृत पण्डितः के.पि .नारायणपिषारोटिमहोदयः कैरलीभाषायाः कृतीनां संस्कृतानुवादेनकृतिपरिचयः तद्वत् संस्कारपरिचयः च कर्तुं प्रयत्नीकृतःI
Start a discussion about महात्यागी
विकिपीडिया की सामग्री को यथासम्भव रूप से सर्वश्रेष्ठ बनाने के लिए लोगों द्वारा जहाँ पर चर्चा की जाती है उन्हें वार्ता पृष्ठ कहा जाता है। महात्यागी में सुधार कैसे करें, इसपर अन्यों के साथ चर्चा आरम्भ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।