सम्भाषणम्:संस्कृतसाहित्यशास्त्रम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                       गैर्वाणण - अमरभारती
                                    "संस्कृतं     नाम     दैवी     वाक्"     इति     सन्तः     प्रवदन्ति । भा्षेयं  स्वर्गलोके     अमरै:     भा्ष्यते । अमराः   नाम  मृत्युरहिताः   शास्वताः  इत्यादयः     अर्थाः  श्रूयन्ते । अत:  संस्कृतं    अमरवाणी ,   शस्वता ,    दैवी  च ।                      
                                 "भारतस्य   प्रतिस्तेय्   द्वे   संस्कृतं    संस्कृतिः  तथा"  इति   आर्योक्तिः  अपी  विख्याता । रसमयी   इयं   वाणी  भारतीयसंस्कृतेः   मूलभूता    वर्तते । भारतीय  संस्कृतेः आलम्बभूताः   ग्रन्थाः  सर्वेअपि   महर्षिभिः ,      महाकविभिः  च  संस्कृते   एव   रचिताः   विलसन्ति  । समस्तॊअपि     विश्वः   वेदेभ्यः  आरभ्य    इतिहास - पुराण –  महाकाव्य – नाटकादि   संस्कृतग्रन्थान्   अधीत्य   भारतीय   संस्कृतिं  अनुसरन्ति  ।                  
                                                              संस्कृतं  नाम  = धर्मः,                   
                                                                   संस्कृतं  नाम  = सत्यम्,
                                                                   संस्कृतं  नाम  = सदाचारः,                   
                                                                   संस्कृतं  नाम   = संस्कृतिः,              
                                                                   संस्कृतं एव भारतस्य  जीवः   च ।
                      अत   एव   अहं   सर्वानपि   प्रार्थये.... यत् , "  
पठत    संस्कृतं ...वदत   संस्कृतं ... लसतु   संस्कृतं   चिरं.. गृहे  गृहे    च   पुनरपि ।            

॥ जयतु संस्कृतम् ॥