सम्भाषणम्:सर्पगन्धः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अस्यैव आङ्ग्ललेखे भारतात् इदं सस्यम् इत्यादि लिखितम् "It is native to the Indian subcontinent and East Asia (from India to Indonesia).[6][7] Rauvolfia is a perennial undershrub widely distributed in India in the sub-Himalayan regions up to 1,000 metres (3,300 ft)." इति। किन्तु लेखेस्मिन् "अयं गुल्मः विश्वे सर्वत्र काननेशु प्ररोहति ।" इति अपरमेव उच्यते । किं तत्र समाधानम् ?

सुदर्शनः (चर्चा) ०६:०२, ४ आगस्ट् २०२० (UTC)[उत्तर दें]

"https://sa.wikipedia.org/w/index.php?title=सम्भाषणम्:सर्पगन्धः&oldid=453733" इत्यस्माद् प्रतिप्राप्तम्