सम्भाषणम्:सितारा देवि

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सितारा देवी (१९२० - २०१४) भारथदेशस्य बहु प्रथिभा नर्तकी आसीत्। सा खतक् नर्तकी आसीत्। सा ८ मार्गशिर मासे १९२० तमे वर्ष इति जाता। नृत्य सम्राज्ञी इति रबिन्द्रनात् टागोर् तां बहुमन्यत। सा आभिनयेने प्रणीता आसीत्| सा खतक् राज्ञि इति नाम्ना प्रसिध्दा। सा बहूंना प्रद्शेशु भारत देशस्य विभिन्न प्रदेशेशु, विदेशेशु च ददाति। तस्य नामं धनलक्ष्मी इति चकार्। सा वाराणासी नगरे इति ब्रह्मण परिवारे सज्जता। सा पितृ सुखदेवः। सा अम्बा मत्स्य कुमारि। तस्य माता नेपाल देशीया। तस्य त्रयः भगिन्याः द्वॉ भ्राताः सन्ति। तॉ अलकनन्दा, तारा, धन्नॉ, चॉबे, पाण्दे च। सुखदेव् नृत्य संस्था वारणास्यां स्थापितः। सा रबिन्द्रनात् टागोर् महोदयः तस्य नृत्यं बहु अमन्यत। सा अष्ट वयिः एव परिणेता। सा पाताये प्रताप बरोत्। सा पुत्र्ः रन्जित बरोत् आसित्। तथा सा नृत्यशालाम् अभ्यसितु गता। सा कामाछगर्ह पाठशलाया प्रसिध्द आसित्। सा हरन (१९४०); नागिन् (१९५१); रोटि, वतन् (१९३८), अन्जलि (१९५७) च चलच्चित्रेषु नृत्यं कृतवती। संगीत् नाटक् अकादेमी पुरस्कार् (१९६९); पद्मश्री (१९७३); कालिदास् सम्मान् (१९९५); नृत्य निपुणा च साधिता। सितारा देवी २५ मार्गशिर मासे २०१४ वर्षे दिवंगता।

चरित्रम्
नामः     - सितारा देवि / धनलक्ष्मी ।
जननम्    - ८  मार्गशिर मासे १९२० ।
जन्मस्तलः -वाराणासी नगरे 
पितृः     - सुखदेवः।
अम्बा     - मत्स्य कुमारि।
'भगिन्याः    - अलकनन्दा, तारा, धन्नॉ ।
भ्राताः     - चॉबे, पाण्दे । 
पाताये    - १) णशिर्  आह्मेद्  खान्, २)के. आसिफ़्, ३)प्रताप् बरोत् ।
पुरस्कारः  - १) संगीत् नाटक् अकादेमी पुरस्कार्, २) पद्मश्री, ३)कालिदास् सम्मान्, ४)नृत्य  निपुणा। 
दिवंग     - २५ मार्गशिर मासे २०१४