सम्भाषणम्:Dr.T.S.Sathyavathi

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कर्नाटक कलाश्री, डा॥ टि.एस्.सत्यवती जगत् प्रसिद्ध कर्नाटक शास्त्रीय सङ्गीत गायकी विदुशी च अस्ति। सा गायन कौशल्यमं ज्ञानं च सादृश्यं अस्ति।

सा ३० जून् १९५४ वर्षे जन्मिता। तस्य मातापितरौ श्रीमति रंगलक्ष्मी श्री टि.एस्. श्रीनिवास च आसीत्। सा बाल्य दिवसेन अत्यन्त प्रतिभावन्त गायकी आसीत्। सा अनेक स्पर्धासु बहवः पुरस्कारान् प्राप्ता।

सा एम्.ए , एम्.फिल् , पिहेकच्.डि च बेङ्गलूरु विश्वविध्यालयेन कृता। सा सङ्गीत क्षेत्रे विद्वत् पदवीं प्रथम दर्जे प्राप्ता।

तस्य सङ्गीत गुरवः :-

  • कलाराधना श्री वसन्तमाधवी - गायन।
  • सङ्गीत कलानिधी पद्मभूषण आर्.के. श्रीकण्ठन् - गायन।
  • सङ्गीत कलारत्न बि.वि.के. शास्त्री - सङ्गीतशास्त्र।
  • सङ्गीत कलारत्न बेङ्गलूरु के.वेङ्कटराम  - मृदङ्गम्।

सा भारते तथा अन्य देशेश्वापि प्रधान क्षेत्रे कार्यक्रमम् कृता। सा आकाशवाणी दूरदर्शन प्रथम श्रेणी कलाविधा अस्ति। सा रागमालिका, तालवादना, पल्लवी च रचनं कृत्वा प्रदर्शिता।

सञ्चिका:Dr. T.S.Sathyavathi.jpg
"https://sa.wikipedia.org/w/index.php?title=सम्भाषणम्:Dr.T.S.Sathyavathi&oldid=431251" इत्यस्माद् प्रतिप्राप्तम्