सम्भाषणम्:Population Education in india

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जनसंख्या शिक्षा

' जनसंख्या शिक्षा ' इत्यस्य आङ्ग्लप्रतिशब्दः भवति Demography .

Demography इति पदस्य Demos +Graphy इत्यनयोः पदयोः उत्पत्तिः प्रमाणितं वर्त्तते .

अत्र Demos इति पदस्य अर्थः भवति 'जनता '(The people ), Graphy पदस्य च अर्थः भवति व्याख्यानम् (to draw or write about people ). अनयोः पदयोः मेलनेन यः अर्थः उत्पद्यते तत् भवति ' जनसङ्ख्या संबन्धितं व्याख्यानम् ' . अतः जनसन्ख्यायाः व्यवस्थासिद्धं सविज्ञानम् अध्ययनम् अनुशीलनं वा जनसंख्या शिक्षा . सामान्यतः जनसन्ख्यायाः आकृति -घटन -लक्षण -वितरणादिभिः उपादानैः अस्याः समृद्धिः जायते प्रजनन -नश्वरता -स्थानान्तरणादिनि तत्त्वानि अस्याः शिक्षायाः मूलाधारस्वरुपाणि . येषां प्रभावः जनसन्ख्यायाः आकारं -घटनं -वितरणं च प्रति वर्त्तते . श्री गोपाल राव महोदयेन उक्तं " जनसंख्या शिक्षा एकः शैक्षिक कार्यक्रमः येन कार्यक्रमेण शिक्षार्थी जनसंख्यावृद्धिजन्यसमस्यायाः ज्ञानं संप्राप्य सयुक्तिकं सिद्धान्तं निर्मातुं सक्षमः भवति ." श्री आर .सी .शर्मा महोदयेन उक्तं " मानवपर्यावरणयोः उपरि जनसन्ख्यायाः प्रभावम् अनुध्यानपूर्वकम् अनुकूले वातावरणे मानवानां गुणात्मकजीवनपद्धत्तिविषये जनसङ्ख्याशिक्षा एव संसूचयति ."

"https://sa.wikipedia.org/w/index.php?title=सम्भाषणम्:Population_Education_in_india&oldid=430905" इत्यस्माद् प्रतिप्राप्तम्