सम्भाषणम्:Ratnavali

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अभिस्थापितरेखा

विदूषकम् प्रतिताः देशनपथम् आनेतुम् कथयति। विदूषकश्च उपायमेकम् अन्विष्य सुसझ्गतयाः साहाय्येन सागरिकाम् वासवदत्तायाः नेषेण अवगुण्ठनेन सह कदलीग्रहस्य उध्यानम् आगन्तुम् योजनाम् करोति। महाराजम् च तत्र सयातुम् सूचयति। परेध्युः उपायमिमं चेटीमुखॆन विक्शित्वा महाराज्ञी पूर्वमेव तत्रागाच्छति। राजा तु सा सागरिका आगता इति मत्वा यर्थ्च्छँ ताँ वर्ण्यति। परम् अवगुण्ठनँ यदा सा अपनयति तदा देवी वासवदत्तेति विज्ञाय ताँ प्रति अनुनवचनानि वर्षतिः। परँ कुपिता देवी सत्वरमेव निर्गच्छति। अत्रान्तरे देवीवेषँ धृत्वा सागरिका आयन्ती अतीव भयेन पीढिता अशोकवृक्षस्य शाखायँ लतापशान् क्ण्टो निक्षिप्य स्वात्मानँ व्यापाद्यितुमिच्छति। विदूष्केन विलोकिता सा वासवदत्ता एव प्श्चात्तपेन तथा चिकीर्पतीति विभाव्य रजानाम् आकारयति। राजा च यदा प्श्यति सासागरिकेति विज्ञाय हर्षेण ताम् आलिङ्गति।

एतस्मिन्नन्तरे अनुन्येन पादपतितमपि क्षितिप्तिँ तिरस्कृत्य सहसा निर्गता वासवदता पश्चात्तपेन सन्तप्ता अनुनयाध्ँ पुनः आयाति। विदूशकँ स्वीये देवीवेषे स्थिताँ सागरिकाँ समवलोक्य कोपवशात् वसवदत्ता निगडबन्धनेन तौ तत्रैवान्तःपुरे ग्रुहबन्धने स्थापयति। भूपतिश्च तत्रैव किँकर्तव्यमतामूढःतिष्ट्ति।

परिध्युः बन्द्नेन मोचितो विदूषको देव्या वस्त्रमोदकादिदानेन सत्कृतः सन् नरपतिँ मिलति। सागरिका च उज्जयिनीँ नीता इति किँद्न्तीँ श्रावयति। सागरिकया निराभाविन दत्त्ँ रत्नमालाँ तस्याः सखी विदूशकाय ददाति। स तु ताँ राज्ञे प्रदर्श्य तदाज्ञाया कण्ठे धारयति। तत्रान्तरे उज्जयिनीतँ सर्वार्थसिद्दिरिति ऐन्द्रजालिकः कश्चिन् आगत्य नानविधचमत्करान् ऐन्द्रजालिकप्रयोगान् प्रदर्शयति। सर्वे विस्मयेन अवलोकयन्ति तस्मिन्नेव सन्दर्भ्ँ रूमण्वता सेनापतिना कोसलाधिपतिः पराजितः इति विजयवार्ता त्स्य भ्रात्रेयो विजयवर्मा राजानँ निवेदयति।

तस्मिन् स्मये बाभ्रव्यः सिँहलेश्वरस्य अमात्यो वसुभूतिश्च यथावकाशँ रत्नावलीँ अन्विष्यान्विष्यँ कॊशाम्बीँ आगच्छति। विदूशकेन धृताँ रत्नमालाँ विलोक्य सँशयेनँ प्रस्थनकाले सिँहलेश्वरेण रत्नत्वाल्यै दत्ता एव रत्नमाला अत्र कथयति वसुभतिः जिज्ञासाँ प्रकटयति।

"https://sa.wikipedia.org/w/index.php?title=सम्भाषणम्:Ratnavali&oldid=264918" इत्यस्माद् प्रतिप्राप्तम्